________________
श्रीमती गोपनियुक्तिः ॥४१०॥
चोलपट्टप्रमाणम् प्रयोजनश्च ।
संसत्तभत्तपाणेसु, वावि देसेसु मत्तए गहणं ।
पुव्वं तु भत्तपाणं, सोहेउ छुहंति इयरेसु ॥१०५८॥ यत्र देशे स्वभावेनैव भक्त पानं संसज्यते, तत्रादौ मात्रेण गृह्यते भक्तादि, पुनस्तत्पूर्वमेव २संशोध्येतरेषु क्षिप्यते ॥१०५८|| चोलपट्टप्रमाणमाह
दुगुणो चउग्गुणो वा, हत्था चउरंस चोलपट्टो उ ।
थेरजुवाणाणहा, सण्हे थुलंमि य विभासा ॥१०५९॥ द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्रो भवति, तथा चोलपट्टकः कार्यः, स्थविराणां द्विहस्तो, यूनां चतुर्हस्तः, परमयं विशेषः-स्थविराणां श्लक्ष्णः क्रियते यूनां पुनः स्थूलः ॥१०५९।।
वेय(उ)विवाउडे वातिए हिए खद्धपजणणे चेव । तेसिं अणुग्गहत्था, लिंगुदयट्ठा य पट्टो उ ॥१०६०॥ १. देशेषु ।। २ . शोधयित्वा प्रक्षिपन्तीतरेषु पतद्ग्रहेषु • k।
।।४१०॥
For Private & Personal Use Only
JainEducation
Hinwr.ininelibrary.org