SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥४१॥ यस्य साधोः प्रजननं विकृतं भवति, तत्प्रच्छादनार्थ, कश्चिद्वातिको भवति वातेन तत्प्रजननमुत्सूनं भवति, होकः-लजालुः कश्चिद्भवति, 'खद्धं ति० बृहत्प्रमाणं स्वभावेनैव कस्यचित्प्रजननं भवति, ततश्चैतेषामनुग्रहार्थ, तथा औपग्रहिकोलिङ्गोदयार्थ १च, स्त्रियं दृष्ट्वा लिङ्गस्योदयो भवति ॥१०६०॥ उक्त ओघोपधिः, अधुना औपग्रहिकोपधिमाह पधिः । संथारुत्तरपट्टो, अझ्ढाइज्जा य आयया हत्था । दोहंपि य वित्थारो. हत्थो चउरंगुलं चेव ॥१०६१॥ ___ संस्तारकोत्तरपट्टौ अर्धतृतीयहस्तौ देर्येण प्रमाणतो भवतः । द्वयोरप्यन योर्विरतारो हस्तश्चायगुलानि च |औपग्रहिकोपछि भवति । १०६१।। किं प्रयोजनमेभिरित्याह प्रयोजनम् । पाणादिरेणुसारक्ख-गट्टया हांति पट्टगा चउरो । छप्पइयरक्खणट्ठा, तत्थुवरि खोमियं कुज्जा ॥१०६२॥ प्राणिरेणुसंरक्षणार्थ पट्टका गृह्यन्ते, प्राणिनः पृथिव्यादयः, रेणुश्च स्वपतः शरीरे लगति, तद्रक्षार्थ, ते च | चत्वारो भवन्ति, द्वौ संस्तारकोत्तरपट्टावुक्तावेव, तृतीयो रजोहरणबाह्यनिषद्यापट्टकः पूर्वोक्त एव, चतुर्थः क्षौमिकोऽभ्यन्तर ॥४११॥ १. • च; कदाचित् स्त्रियं दृष्ट्वा लिङ्गस्योदयो भवति, अथवा तस्या एव स्त्रिया लिङ्ग दृष्ट्वा लिङ्गम्योदयो भवति तं प्रत्यभिलाषो भवतीत्यर्थः • k: For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy