________________
श्रीमती ओपनियुक्तिः ॥४१२॥
वर्षाकल्पादि।
निषद्यापट्टकः १षट्पदीसंरक्षणार्थ संस्तारोपरि क्षौममुत्तर कुर्यात् , येन देहकम्बलसंस्तारकघट्टने षट्पदा[द्योन विराध्यन्ते ॥१०६२॥ अभ्यन्तरक्षौमनिषद्याप्रमाणमाह
रयहरणपट्टमेत्ता, अदसागा किंचि वा समतिरेगा ।
एकगुणा उ णिसेज्जा, हत्थपमाणा सपच्छागा ॥१०६३॥ रजोहरणपट्टः यत्र दशिका लग्नाः, तत्प्रमाणा दशिकारहिता क्षौमा निषद्या भवति, किञ्चिन्माणाधिका । 'एकगुण'त्ति एकैव सा निषद्या भवति, हस्तप्रमाणा च पृथुत्वेन भवति, 'सपच्छाग'त्ति सह बाह्यया निषद्यया हस्तप्रमाणया भवति, एतदुक्त भवति-बाह्याऽपि निषद्या हस्तमात्रैव ॥१०६३।।
वासोवग्गहिओ पुण, दुगुणा अवही उ वासकप्पाई ।
आयासंजमहेउं, एकगुणा सेसओ होड ॥१०६४॥ वर्षासु औपग्रहिकोपधिवर्षाकल्पादिद्विगुणो भवति, २आत्मरक्षार्थ, शेषोपधिरेकगुण एव ॥१०६४॥
जं पुण सपमाणाओ, ईसि हीणाहियं व लंभेज्जा । उभयपि अहाकडयं, न संधणा तस्स छेदो वा ॥१०६५॥ १. • षट्पदका 015) २. णार्थ संयमरक्षणार्थ च • ki
॥४१२॥
Jain Education Int!
For Privale & Personal use only
M.jainelibrarvoro