SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥४१२॥ वर्षाकल्पादि। निषद्यापट्टकः १षट्पदीसंरक्षणार्थ संस्तारोपरि क्षौममुत्तर कुर्यात् , येन देहकम्बलसंस्तारकघट्टने षट्पदा[द्योन विराध्यन्ते ॥१०६२॥ अभ्यन्तरक्षौमनिषद्याप्रमाणमाह रयहरणपट्टमेत्ता, अदसागा किंचि वा समतिरेगा । एकगुणा उ णिसेज्जा, हत्थपमाणा सपच्छागा ॥१०६३॥ रजोहरणपट्टः यत्र दशिका लग्नाः, तत्प्रमाणा दशिकारहिता क्षौमा निषद्या भवति, किञ्चिन्माणाधिका । 'एकगुण'त्ति एकैव सा निषद्या भवति, हस्तप्रमाणा च पृथुत्वेन भवति, 'सपच्छाग'त्ति सह बाह्यया निषद्यया हस्तप्रमाणया भवति, एतदुक्त भवति-बाह्याऽपि निषद्या हस्तमात्रैव ॥१०६३।। वासोवग्गहिओ पुण, दुगुणा अवही उ वासकप्पाई । आयासंजमहेउं, एकगुणा सेसओ होड ॥१०६४॥ वर्षासु औपग्रहिकोपधिवर्षाकल्पादिद्विगुणो भवति, २आत्मरक्षार्थ, शेषोपधिरेकगुण एव ॥१०६४॥ जं पुण सपमाणाओ, ईसि हीणाहियं व लंभेज्जा । उभयपि अहाकडयं, न संधणा तस्स छेदो वा ॥१०६५॥ १. • षट्पदका 015) २. णार्थ संयमरक्षणार्थ च • ki ॥४१२॥ Jain Education Int! For Privale & Personal use only M.jainelibrarvoro
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy