________________
श्रीमती घनियुक्तिः ||४१३॥
यत् पुनः कल्पादिरूपकरणं स्वप्रमाणादीपदूनमधिकं वा लभ्येत तदुभयमपि - ओधौपग्रहिकौ, यदिवा तदेव हीनमधिकं वा लब्धं सत् यथाकृतं अल्पपरिकर्म यल्लभ्यते, तस्य सन्धना न क्रियते हीनस्य, नाऽपि छेदोऽधिकस्य क्रियते ॥ १०६५ ॥
दंड लट्ठिया चेव, चम्मe चम्मकोer |
चम्मच्छेदण पट्टवि, चिलिमिली धारए गुरु ॥ १०६६॥
अयमपर औपग्रहिको भवति साधोः साधोर्दण्डो विदण्डश्च भवति, यष्टिश्च, 'चेव' ग्रहणाद्वियष्टिश्व, अयं सर्वेषामेव पृथक पृथक, अयं गुरोरेव - चर्मकृतिछवाडिया, चर्मकाशो - नखहरण्यादिस्थानं, चर्मच्छेदनकं - वर्धपट्टिकाऽथवा पिप्पलकादिः, 'पट्टे'त्ति योगपट्टः, चिलिमिली || १०६६ ||
Jain Education International
जं चण्ण एवमादी, तवसंजमसाहगं जइजणस्स । ओहाइरेगगहियं, ओवग्गहियं वियाणाहि ॥ १०६७॥ ओघोपधेरतिरिक्त' गृहीतमौपग्रहिकं विजानीहि || १०६७ || यष्ट्यादिस्वरूपमाह - लट्ठी आयपमाणा, विलट्ठि चउरंगुलेण परिहीणा । दंडी बाहुपमाणो, विडओ कक्खमेत्तो उ ॥ १०६८॥
5 यच्चान्यद्वस्तु एवमादि उपानहार्दि, तपःसंयमयोः साधकं, यतिजनस्येति द्रोणीयवृत्तिस्थोऽश अत्रोद्धृतः तात्पर्यावबोधाय सिं० ॥
For Private & Personal Use Only
यष्टथादिस्वरूपम्
॥४१३॥
www.jainelibrary.org