SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ||४१३॥ यत् पुनः कल्पादिरूपकरणं स्वप्रमाणादीपदूनमधिकं वा लभ्येत तदुभयमपि - ओधौपग्रहिकौ, यदिवा तदेव हीनमधिकं वा लब्धं सत् यथाकृतं अल्पपरिकर्म यल्लभ्यते, तस्य सन्धना न क्रियते हीनस्य, नाऽपि छेदोऽधिकस्य क्रियते ॥ १०६५ ॥ दंड लट्ठिया चेव, चम्मe चम्मकोer | चम्मच्छेदण पट्टवि, चिलिमिली धारए गुरु ॥ १०६६॥ अयमपर औपग्रहिको भवति साधोः साधोर्दण्डो विदण्डश्च भवति, यष्टिश्च, 'चेव' ग्रहणाद्वियष्टिश्व, अयं सर्वेषामेव पृथक पृथक, अयं गुरोरेव - चर्मकृतिछवाडिया, चर्मकाशो - नखहरण्यादिस्थानं, चर्मच्छेदनकं - वर्धपट्टिकाऽथवा पिप्पलकादिः, 'पट्टे'त्ति योगपट्टः, चिलिमिली || १०६६ || Jain Education International जं चण्ण एवमादी, तवसंजमसाहगं जइजणस्स । ओहाइरेगगहियं, ओवग्गहियं वियाणाहि ॥ १०६७॥ ओघोपधेरतिरिक्त' गृहीतमौपग्रहिकं विजानीहि || १०६७ || यष्ट्यादिस्वरूपमाह - लट्ठी आयपमाणा, विलट्ठि चउरंगुलेण परिहीणा । दंडी बाहुपमाणो, विडओ कक्खमेत्तो उ ॥ १०६८॥ 5 यच्चान्यद्वस्तु एवमादि उपानहार्दि, तपःसंयमयोः साधकं, यतिजनस्येति द्रोणीयवृत्तिस्थोऽश अत्रोद्धृतः तात्पर्यावबोधाय सिं० ॥ For Private & Personal Use Only यष्टथादिस्वरूपम् ॥४१३॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy