SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रा यष्टयादिस्वरूपम्। श्रीमती पिनियुक्तिः ॥४१४|| १अन्या नालिका-आत्मप्रमाणाच्चतुरङ्गुलेरतिरिक्ता, तया जलं मीयते । यष्टयां जवनिका बध्यते, वियष्टिरुपाश्रयद्वारघट्टनी भवति, दण्डक ऋतुबद्धे मिक्षामटद्भिद्यते । विदण्डको लघुत्वाद्वर्षाकाले गृह्यते ॥१०६८॥ यष्टिलक्षणमाह एकपव्वं पसंसंति, दुपव्वा कलहकारिया । तिपव्वा लाभसंपण्णा, चउपव्वा मारणंतिया ॥१०६९॥ स्पष्टा पंचपव्वा उ जा लट्ठी, पंथे कलहणिवारणी । छच्चपव्वा य आर्यको, सत्तपव्वा अरोगिया ॥१०७०॥ स्पष्टा चउरंगुलपइट्ठाण सत्तपव्वा उ जा लट्ठी, मत्तागयणिवारिणी ॥१०७१॥ चत्वार्यगुलानि अधः प्रतिष्ठानं यस्याः सा, तथाऽष्टौ अङ्गुलानि पर्वोपरि उच्छ्रिता या सा ॥१०७१।। अट्ठपव्वा असंपत्ती, णवपव्वा जसकारिया । दसपव्वा उ जा लट्ठी, तहियं सव्वसंपया ॥१०७२॥ स्पष्टा १. ० यष्टिरात्ममाना. वियष्टिः चतुर्भिरङ्गुलै रहिता, दण्डको 'बाहुप्रमाणो' स्कन्धप्रमाणः विदण्डकः, कक्षाप्रमाण: । ।४१४॥ A w .jainelibrary.org Jain Educationa lhal For Private & Personal Use Only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy