________________
प्रा
यष्टयादिस्वरूपम्।
श्रीमती पिनियुक्तिः ॥४१४||
१अन्या नालिका-आत्मप्रमाणाच्चतुरङ्गुलेरतिरिक्ता, तया जलं मीयते । यष्टयां जवनिका बध्यते, वियष्टिरुपाश्रयद्वारघट्टनी भवति, दण्डक ऋतुबद्धे मिक्षामटद्भिद्यते । विदण्डको लघुत्वाद्वर्षाकाले गृह्यते ॥१०६८॥ यष्टिलक्षणमाह
एकपव्वं पसंसंति, दुपव्वा कलहकारिया । तिपव्वा लाभसंपण्णा, चउपव्वा मारणंतिया ॥१०६९॥ स्पष्टा पंचपव्वा उ जा लट्ठी, पंथे कलहणिवारणी । छच्चपव्वा य आर्यको, सत्तपव्वा अरोगिया ॥१०७०॥ स्पष्टा चउरंगुलपइट्ठाण
सत्तपव्वा उ जा लट्ठी, मत्तागयणिवारिणी ॥१०७१॥ चत्वार्यगुलानि अधः प्रतिष्ठानं यस्याः सा, तथाऽष्टौ अङ्गुलानि पर्वोपरि उच्छ्रिता या सा ॥१०७१।।
अट्ठपव्वा असंपत्ती, णवपव्वा जसकारिया ।
दसपव्वा उ जा लट्ठी, तहियं सव्वसंपया ॥१०७२॥ स्पष्टा १. ० यष्टिरात्ममाना. वियष्टिः चतुर्भिरङ्गुलै रहिता, दण्डको 'बाहुप्रमाणो' स्कन्धप्रमाणः विदण्डकः, कक्षाप्रमाण: ।
।४१४॥
A
w
.jainelibrary.org
Jain Educationa
lhal
For Private & Personal Use Only