________________
यष्टयादिस्वरूपम्।
वंका कीडक्खड्या, चित्तलया पोल्लडा य दड्ढा य । श्रीमती
लट्ठी य उन्भसुक्का, वज्जेयव्वा पयत्तेणं ॥१०७३॥ स्पष्टा धनियुक्तिः
विसमेसु य पव्वेसुं, अणिफण्णेसु अच्छिम् । ॥४१५॥
फुडिया फरुसवण्णा य, णिस्सारा चेव णिदिया ॥१०७४॥ विषमेषु पर्वसु सत्सु यष्टिर्न 'ग्राह्या, तथा अनिष्पन्नान्यक्षीणि-बीजप्रदेशस्थानानि यस्याः सा निन्दिता, | () स्फुटितरेपरुषवर्णा, निःसारा, निन्दिता ॥१०७४।।।
तणूई पबमज्झेसु, थूला पोरेसु गंठिला ।
अथिरा असारजरढा, साणपाया य णिदिया ॥१०७५॥ तन्वी पर्वमध्येषु, पोरेषु च स्थूला ग्रन्थियुक्ता इत्यर्थः । अस्थिरा-अढा, असारजरढा-अकालवृद्धा इत्यर्थः । | अधो या श्वपादरूपा वर्तुला, सा निन्दिता ॥१०७५||
१. • ग्राह्या, एक पर्व लघु पुनहत् पुनर्लघु इत्येचं या यष्टिः • k। २. परुषवर्णा-रुक्षवर्णा, निःसारा=प्रधानगर्भरहिता. ki
॥४१५॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org