SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥४१६॥ उपकरणपदव्याख्या। घणवद्धमाणपव्वा, णिद्धा वण्णेण एगवण्णा य । घणमसिणवट्टपोरा, लट्टि पसत्था जइजणस्स ॥१०७६॥ घनानि वर्द्धमानानि पर्वाणि यस्याः सा, स्निग्धा, वर्णेनैकवर्णा, घनानि मसृणानि वर्तुलानि पोराणि | | यस्याः सा ॥१०७६।। दुट्टासु-साण-सावय-चिक्खल-विसमेसु उदगमज्झेसु (प्र. मग्गेसु) । लट्ठी सरीररक्खा, तवसंजमसाहिया भणिया ॥१०७७॥ | 'चिक्खल' सर्कदमः प्रदेशस्तद्विषमेषु तथोदकमध्येषु रक्षणार्थम् ॥१०७७।। कथं तपःसंयमसाधिकेत्याह मोक्खट्ठा णाणाई, तणू तयट्ठा तयट्ठिया लट्ठी ।। दिवो जहोवयारो, कारणतकारणेसु तहा ॥१०७८॥ मोक्षार्थ ज्ञानादीनीष्यन्ते, ज्ञानादेपर्थ तनुरिष्यते, तदर्था च यष्टिः । अत्र च कारणतत्कारणेष्वुपचारो दृष्टो, यथा 'घृतं वर्षति अन्तरिक्षमिति ॥१०७८॥ न केवलं ज्ञानादीनां यष्टिरुपकरणं, अन्यदपि यदपकरोति तदेवोपकरणमेतदेवाह ॥४१६॥ w For Private&Personal Use Only Jain Education International ibralo
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy