________________
श्रीमती घनियुक्तिः ॥४१६॥
उपकरणपदव्याख्या।
घणवद्धमाणपव्वा, णिद्धा वण्णेण एगवण्णा य ।
घणमसिणवट्टपोरा, लट्टि पसत्था जइजणस्स ॥१०७६॥ घनानि वर्द्धमानानि पर्वाणि यस्याः सा, स्निग्धा, वर्णेनैकवर्णा, घनानि मसृणानि वर्तुलानि पोराणि | | यस्याः सा ॥१०७६।।
दुट्टासु-साण-सावय-चिक्खल-विसमेसु उदगमज्झेसु (प्र. मग्गेसु) ।
लट्ठी सरीररक्खा, तवसंजमसाहिया भणिया ॥१०७७॥ | 'चिक्खल' सर्कदमः प्रदेशस्तद्विषमेषु तथोदकमध्येषु रक्षणार्थम् ॥१०७७।। कथं तपःसंयमसाधिकेत्याह
मोक्खट्ठा णाणाई, तणू तयट्ठा तयट्ठिया लट्ठी ।।
दिवो जहोवयारो, कारणतकारणेसु तहा ॥१०७८॥ मोक्षार्थ ज्ञानादीनीष्यन्ते, ज्ञानादेपर्थ तनुरिष्यते, तदर्था च यष्टिः । अत्र च कारणतत्कारणेष्वुपचारो दृष्टो, यथा 'घृतं वर्षति अन्तरिक्षमिति ॥१०७८॥ न केवलं ज्ञानादीनां यष्टिरुपकरणं, अन्यदपि यदपकरोति तदेवोपकरणमेतदेवाह
॥४१६॥
w
For Private&Personal Use Only
Jain Education International
ibralo