________________
श्रीमती
प्रमाणप्रमाणम्।
गोपनियुक्तिः ॥३९॥
एगं पायं जिणकप्पियाण, थेराण मत्तआ बिइओ ।
एयं गणणपमाणं, पमाणमाणं अओ वुच्छं ॥१०१५॥ एकमेव पात्रं जिनकल्पिकानां, स्थविरकल्पिकानां तु मात्रको द्वितीयो भवति, इदमेकद्वयादिकं गणनाप्रमाणम् ॥९०१५॥ इत उचं प्रमाणप्रमाणं वक्ष्ये
तिष्णि विहत्थी चउरंगुलं च. भाणस्स मज्झिमपमाणं ।
इत्तो हीण जहणं, अइरेगतरं तु उधोसं ॥१०१६॥ समचतुरस्रं वृत्तं दोरेण मीयते, तिर्यगध्वोधो यदि सदवरकस्तिस्रो वितस्तयश्चतुरङ्गुलानि भवन्ति ततो भाजनस्येदं मध्यमप्रमाणम्, इतोऽस्मात्प्रमाणाद्यद्धीनं तजघन्यं यदतिरिक्तं तदुत्कृष्टम् ॥१०१७॥ प्रकारान्तरेण प्रमाणमाह
इणमण्णं तु पमाणं, णियगाहाराउ होइ णिफणं । .
कालपमाणप(प्र. प्पमाण)मिद्वं, उदरपमाणेण य वयंति ॥१०१७॥ इदमन्यत् प्रमाणं, येनाहारेण निष्पन्नम् । एतदक्तं भवति, कांजिकादिद्रवोपेतभक्तस्य चतुरङ्गुलैन्युनं यत्पानं यदि साधु ङ्क्ते तत्ताविधं मध्यमप्रमाणं, तच्चेकविधं ग्रीष्मकालप्रमाणसिद्धमुदरप्रमाणसिद्धं वदन्ति॥१०१७॥ एतदेवाह
||३९४||
JainEducation
a
l
For Private & Personal use only
Hew.jainelibrary.org