SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ॥१६॥ एकाकिगमनकारणानि। सकारणाकारणनिर्णयार्थमाह असिवाई कारणिआ, णिक्कारणिआ य चक्क-थूभाई। तत्थेगं कारणियं, वोच्छं ठप्पा उ तिण्णियरे ॥२१॥ (मू. गा. ६) तेष्वेकानेक-सकारणनिःकारणगच्छन् तिष्ठन्-प्रतिलेखकेषु य एकः सकारणो गच्छन् तं वक्ष्ये, तिष्ठन्तु प्रयः [सकारणानेक-निष्कारणैकानेक भेदाः], तुशब्दात् स्थिता इतरेऽन्य इति ॥२१॥ कियन्ति पुनस्तान्यशिवादीनि, येष्वेकाकी भवतीत्याह असिवे ओमोयरिए, रायभए खुहिअ उत्तमढे अ। फिडिअ-गिलाणा-इसए, देवया चेव आयरिए ॥२२॥ (मू. गा. ७) देवतादिकृतोपद्रवोऽशिवर, अवमौदरिकं-दुर्भिक्षं, राजभयं, क्षुभितः-संत्रासः२, उत्तमार्थोऽनशन', फिडिता-भ्रष्टो मार्गात्, ग्लानो-मन्दः, अतिशयोतिशययुक्तः, देवताऽऽचायौं प्रतीतौ ॥२२॥ अत्राद्यद्वारमाश्रित्याभिधीयतेअशिवमेकाकित्वस्य हेतुत्वे वर्तते, तथा कर्तव्यं यथा तन्न भवति, केन पुनः प्रकारेणेति चेत् ? स उच्यते१ ०कृतो ज्वराद्युप० पु.। २ क्षोभः संशयः पा. भ.। ॥१६॥ Jain Education International www.jainelibrary.org For Privale & Personal Use Only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy