________________
श्रीमती पनियुक्तिः ॥१६॥
एकाकिगमनकारणानि।
सकारणाकारणनिर्णयार्थमाह
असिवाई कारणिआ, णिक्कारणिआ य चक्क-थूभाई।
तत्थेगं कारणियं, वोच्छं ठप्पा उ तिण्णियरे ॥२१॥ (मू. गा. ६) तेष्वेकानेक-सकारणनिःकारणगच्छन् तिष्ठन्-प्रतिलेखकेषु य एकः सकारणो गच्छन् तं वक्ष्ये, तिष्ठन्तु प्रयः [सकारणानेक-निष्कारणैकानेक भेदाः], तुशब्दात् स्थिता इतरेऽन्य इति ॥२१॥ कियन्ति पुनस्तान्यशिवादीनि, येष्वेकाकी भवतीत्याह
असिवे ओमोयरिए, रायभए खुहिअ उत्तमढे अ।
फिडिअ-गिलाणा-इसए, देवया चेव आयरिए ॥२२॥ (मू. गा. ७) देवतादिकृतोपद्रवोऽशिवर, अवमौदरिकं-दुर्भिक्षं, राजभयं, क्षुभितः-संत्रासः२, उत्तमार्थोऽनशन', फिडिता-भ्रष्टो मार्गात्, ग्लानो-मन्दः, अतिशयोतिशययुक्तः, देवताऽऽचायौं प्रतीतौ ॥२२॥
अत्राद्यद्वारमाश्रित्याभिधीयतेअशिवमेकाकित्वस्य हेतुत्वे वर्तते, तथा कर्तव्यं यथा तन्न भवति, केन पुनः प्रकारेणेति चेत् ? स उच्यते१ ०कृतो ज्वराद्युप० पु.। २ क्षोभः संशयः पा. भ.।
॥१६॥
Jain Education International
www.jainelibrary.org
For Privale & Personal Use Only