SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ मती नयुक्तिः १७॥ अशिवे करणीयतानिरूपणम्। संवच्छरबारसरण होही, असिवंति ते (तइ) तओ णिति । सुत्तत्थं कुव्वंता, अइसयमाईहिं णाऊणं ॥२३॥ (भा. १५) संवत्सरद्वादशकेन भविष्यत्यशिवं ज्ञात्वातिशयादिभिः क्षेत्रान्निर्यान्ति सूत्रपौरुषीमर्थपौरुषी च कुर्वन्तोऽभविष्यदशिवं देशं संक्रामन्ति ॥२३॥ अतिशयाद्याह अइसेस देवया वा, णिमित्तगहणं सयं व सीसो वा। परिहाणि जाव पत्तं, णिग्गमणि गिलाणपडिबंधो ॥२४॥ (भा. १६) अतिशयोऽवध्यादिः, तदभावे भक्ता देवता कथयति, आचार्यों निमित्तमनागतार्थपरिज्ञाने हेतुर्ग्रन्थस्तं स्वयं गृह्णाति, शिष्यं ग्राहयति वा, द्वादशकेन यदा न ज्ञातं तदैकैकपरिहान्या तावद्यावत् प्राप्तमशिवं तदा निर्गमन कार्य। ग्लानेन प्रतिबन्धः-न निगमः [सर्वेषां] ॥२४॥ तस्या अशिवकारिण्याः स्वरूपमाह संजय-गिहि-तदुभय भद्दिआ य, तह तदुभयस्स वि अ पंता। १ यादीना पु.। ॥१७॥ Sain E For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy