________________
मती नयुक्तिः १७॥
अशिवे करणीयतानिरूपणम्।
संवच्छरबारसरण होही, असिवंति ते (तइ) तओ णिति ।
सुत्तत्थं कुव्वंता, अइसयमाईहिं णाऊणं ॥२३॥ (भा. १५) संवत्सरद्वादशकेन भविष्यत्यशिवं ज्ञात्वातिशयादिभिः क्षेत्रान्निर्यान्ति सूत्रपौरुषीमर्थपौरुषी च कुर्वन्तोऽभविष्यदशिवं देशं संक्रामन्ति ॥२३॥ अतिशयाद्याह
अइसेस देवया वा, णिमित्तगहणं सयं व सीसो वा।
परिहाणि जाव पत्तं, णिग्गमणि गिलाणपडिबंधो ॥२४॥ (भा. १६) अतिशयोऽवध्यादिः, तदभावे भक्ता देवता कथयति, आचार्यों निमित्तमनागतार्थपरिज्ञाने हेतुर्ग्रन्थस्तं स्वयं गृह्णाति, शिष्यं ग्राहयति वा, द्वादशकेन यदा न ज्ञातं तदैकैकपरिहान्या तावद्यावत् प्राप्तमशिवं तदा निर्गमन कार्य। ग्लानेन प्रतिबन्धः-न निगमः [सर्वेषां] ॥२४॥ तस्या अशिवकारिण्याः स्वरूपमाह
संजय-गिहि-तदुभय भद्दिआ य, तह तदुभयस्स वि अ पंता। १ यादीना पु.।
॥१७॥
Sain E
For Privale & Personal use only
www.jainelibrary.org