SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ All श्रीमती | अशिवे चउवज्जणवीसु उवस्सए य ति-परंपरा भत्तं ॥२५॥(भा. १७) नियुक्तिमा संयतानां भद्रिका न गृहिणामित्यादिचतुर्भङ्गी ज्ञेया, प्रान्ताऽभद्रिका-दुष्टा, तत्कृ द्रिका न गृहिणामित्यादिचतुर्भङ्गी' ज्ञेया, प्रान्ताऽभद्रिका-दुष्टा, तत्कृतग्लानः, स्वयं [वा] जातः, IM करणीयता॥१८॥ निरूपणम्। ग्लानप्रतिबन्धावस्थाने चतुर्वर्जना विकृत्यादीनां चतुर्ष वा वर्जनाक्षेत्रस्य संयतभद्रिका गृहिप्रान्ता इत्यादिषु भगाकेषु, विष्वग्भेदेनोपाश्रयः कार्यः, त्रिपरम्परया भक्तं देयं, एको विहरति द्वितीयश्चानयति, तृतीयोऽवज्ञया भक्तं दत्ते तस्य ॥२५॥ चतुर्वर्जनामाह असिवे सदसं वत्थं, लोहं लोणं च तह य विगईओ। एयाई वज्जिज्जा, चउवज्जणयंति जं भणिअं॥२६॥ (भा. १८) चतुर्वर्जना विकृतिः १ सदशं वस्त्रं २ लोहं ३ लवणं ४चन ग्राह्य । अशिवगृहीतेषु कुलेष्वाहारादि न गृहणन्ति ॥२६॥ ग्लानोद्वर्तनादि ग्लानोद्वर्तनादिविधिमाह-- विधिश्च । उव्वत्तणणिल्लेवण, बीहंते अणभिओगऽभीरू य । अगहिअकुलेसु भत्तं, गहिए दिहिं परिहरिज्जा ॥२७॥ (भा. १९) ॥१८॥ १ संयतानां भद्रिका न गृहिणामिति १ । गृहिणां भद्रिका न संयतानामिति २ । उभयभद्रिका ३ । उभयप्रान्ता ४ सं.। Jain Educ a tional For Private & Personal use only Porw.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy