SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ॥१९॥ उपद्रुतसाधौ परिचारक विधिः। उद्वतन' यदसावुद्वय॑ते, निलेपन' यदसौ निलेपः क्रियते वस्त्रान्तरित-करेण, उपलक्षणात्तत्सकाशे न स्थातव्यं, बिभ्यति साधौ वैयावृत्यकरणेऽनमियोगः, अभीरूस्तत्र नियोज्यः, अशिवागृहीतकुलेषु भक्तं ग्राह्य, तदभावे रोगि- दृष्टिसंपातपरिहारः कार्यः ॥२७॥ __ 'पुव्वाभिग्गहवुड्ढी, विवेग संभोइएसु णिक्खिवणं । तेऽविअ पडिबंधठिआ, इयरेसु बला सगारदुगं ॥२८॥ (भा. २०) अशिवोपद्रुतसाधुप्रतिबन्धात् तिष्ठन्ति, तपःप्रभृतिप्राक्तनाभिग्रहवृद्धिं कुर्वन्ति, चतुर्थाभिग्राही षष्ठं करोतीत्यर्थः, तन्मृतौ विवेकः तदुपकरणपरित्यागः । अमृते तस्मिन् गमनावसरे च प्राप्ते सांभोगिकेषु-सामाचारीसमेषु निक्षेपणा मोचना, तेऽपि च ग्लानादिप्रतिबन्धस्थिताः, तदभावे इतरेष्वसांभोगिकेषु, तदभावे देवकुलिकेषु अनिच्छत्सु बलात्कारेण, २तदभावेऽगारिद्वयं व्रत्यव्रती वा सम्यग्दृष्टी [तत्र] तदभावे शय्यातरः यथाभद्रकमिथ्यादृष्टिः [ते]षु॥२८॥ यद्यसौ मुच्यमान आक्रोशति ततः किमित्याह कूयंते अब्भत्थण, समत्यभिक्खुस्स णिच्छ तदिवसं । जइ विदघाइ भेओ, ति-दुवे-गो जाव लाउवमा ॥२९॥ (भा. २१) ॥१९॥ १ अथ प्रतिबन्धे कर्तव्यान्तरमाह पु० । २'तदभावे सागारो गृहस्थः तयोय व्रत्यतिसम्यग्दृष्टिरूपं, भद्रकमिथ्यादृष्टिरूपं वा तत्र' पु०। || Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy