________________
अशिवे
एकाकित्व क्षेत्रातिक्रमणमर्यादा च।
श्रीमती
तस्मिन् ग्लाने कूजयति अव्यक्तं शब्दं कुर्वाणे समर्थः साधुरभ्यर्थ्यते त्वं तिष्ठ यावद्वयं निर्गच्छामः, निर्गतेषु पनियुक्तिमा तेन वक्तव्यं, इच्छतु भवानहमपि यामि, तस्मिन्नेच्छति तद्दिन स्थित्वा सोऽपि छिद्रं लब्ध्वा नश्यति । ॥२०॥
ततः संहितगन्तव्यमन्यथेत्याह-याऽसौ देवता वृन्दघातिनी तदा भेदः क्रियते, त्रयः २ द्वौ २ एकैको वा यावत् अलातोपमात्र, यथोल्मुककाष्ठसंघातो ज्वलति नैकक दारु, तथा संमिलिता हन्यन्ते नैकैकनष्टाः सन्तः, एवमशिवादेकाको स्याद् ॥२९॥ कथमेका भवन्तीत्याह
संगारो रायणिए, आलोयण पुव्वपत्तपच्छा वा।
सोममुहिकालरत्तच्छ-ऽणंतरे एक दो विसए ॥३०॥ (भा. २२) भेदकाले संगार:-संकेतः क्रियते यथाऽमुकत्र मिलनीयं, तत्र पूर्व पश्चाद्वा प्राप्तस्य रत्नाधिकस्यालोचना दीयते, कियत् पुनः क्षेत्रमतिक्रमणीयं-['सोममुही'-त्यादीनि] देवताया विशेषणानि, सोममुख्यां तद्देशपरित्यागः, कालमुख्यां द्वौ देशी, रक्ताक्ष्यां त्रयो देशास्त्याज्याः ॥३०॥ | अशिवे यथेकाकी स्यात्तथा ख्यातं, दुर्भिक्षे यथा स्यात्तथाह
१. संहते (मुद्रित प्र.)
॥२०॥
Sain Education International
For Privale & Personal use only
www.jainelibrary.org