________________
श्रीमती नियुक्तिः ॥१५॥
पडिलेहणाद्वारे तस्यैकार्थिकानि ।
'भुजंपू पालनाभ्यवहारयोः, मर्यादयाभिविधिना वाऽभोगन-पालन आभोगः प्रतिलेखना भवति, अपोहनमपोहः पृथग्भाव उच्यते, चक्षुषा निरूप्य यदि तत्र सत्संभवो भवति तत उद्धारं करोति सचानां, एकाथिकान्यमूनि प्रतिलेखनायाः गवेषणा-मार्गणा-प्रेक्षणा-निरीक्षणा-लोकना-प्रलोकनाऽऽदीनि ॥१८॥ __ आह प्रतिलेखनाग्रहणेन सैव ? किमन्यदपि ? किं तत् ? 'पडिलेहओ' इत्यादि, तदर्थ ब्रवीति
पडिलेहओ य पडिलेहणा य, पडिलेहियव्वयं चेव ।
कुंभाईसु जह तियं, परूवणा एवमिहयं पि ॥१९॥ (मू. गा. ४) कुम्भादिषु यथा त्रिक' वर्तते कर्ता१ कुलालः२, १करणं दण्डादि३, कार्य कुटः, परस्परापेक्षया नैकमेकेनापि विना, तथा प्रतिलेखनाक्रिया करि प्रतिलेखकमपेक्षते, प्रतिलेखितव्याभावे उभयोरभावस्तस्मात् त्रीण्यैतानि ॥१९॥ पूर्व प्रतिलेखकः कर्तृत्वात् प्रधान इत्याह
एगो व अणेगो वा, दुविहा पडिलेहगा समासेणं ।
ते दुविहा णायव्वा, णिकारणिआ य कारणिआ ॥२०॥ (मू. गा. ५) चशब्दाद् गच्छन्-तिष्ठन् विशेषणे चात्र द्रष्टव्ये ॥२०॥ १ क्रिया दण्डचक्रचीवरादिभिः पा. भ.
प्रतिलेखकभेदाः।
॥१५॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org