________________
श्रीमती घनियुक्तिः ॥३१७॥
arrariमि ठिओ, चिंते समुयाणिए अईआरे ।
जा णिग्गमप्पवेसो, तत्थ उ दोसे मणे कुज्जा ॥७९० ॥
सामुदानिकातिचारान- मिक्षातिचारानित्यर्थः । निर्गमादारभ्य यावद् वसतौ प्रवेशो जातः, तत्र ये दोषा जातास्तानमनसि कृत्वा ॥ ७९० ॥
ते उपडि सेवणाए, अणुलोमा हांति वियडणार य ।
पडि सेवविपडणाए, एत्थ उ चउरो भवे भंगा ॥७९१ ॥
तांश्चातिचारान् प्रतिसेवनानुलोम्येन यथैव रसेवितास्तेनैवानुक्रमेण स चिन्तयति, विकटना-आलोचना तस्या आनुलोम्येन वा चिन्तयति, कथं ? पूर्व लघुः पश्राद् वृद्धः पश्वाद् वृद्धतर आलोच्यते । अत्र चतुर्भङ्गी - द्वथनुलोमेन १, प्रतिसेवनानु० आलोचनाननुलोमेन २, आलोचनाऽऽनुलो० प्रति० अननुलो०३, द्वयननुलोमेन४ ॥ ७९१ ।। व्याक्षिप्ते गुरौ नाssलोपयतीत्येतदाह-
Jain Education International
१
वक्खत्तपराहुत्ते, पमत्ते मा कयाइ आलोए । आहारं च करेंतो, णीहारं वा जड़ करेइ ॥ ७९२ ॥
• क्रमेण चिन्तयति • ISI
करोति ik
For Private & Personal Use Only
आलोचनाविधिः ।
॥३१७॥
www.jainelibrary.org