SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥३१७॥ arrariमि ठिओ, चिंते समुयाणिए अईआरे । जा णिग्गमप्पवेसो, तत्थ उ दोसे मणे कुज्जा ॥७९० ॥ सामुदानिकातिचारान- मिक्षातिचारानित्यर्थः । निर्गमादारभ्य यावद् वसतौ प्रवेशो जातः, तत्र ये दोषा जातास्तानमनसि कृत्वा ॥ ७९० ॥ ते उपडि सेवणाए, अणुलोमा हांति वियडणार य । पडि सेवविपडणाए, एत्थ उ चउरो भवे भंगा ॥७९१ ॥ तांश्चातिचारान् प्रतिसेवनानुलोम्येन यथैव रसेवितास्तेनैवानुक्रमेण स चिन्तयति, विकटना-आलोचना तस्या आनुलोम्येन वा चिन्तयति, कथं ? पूर्व लघुः पश्राद् वृद्धः पश्वाद् वृद्धतर आलोच्यते । अत्र चतुर्भङ्गी - द्वथनुलोमेन १, प्रतिसेवनानु० आलोचनाननुलोमेन २, आलोचनाऽऽनुलो० प्रति० अननुलो०३, द्वयननुलोमेन४ ॥ ७९१ ।। व्याक्षिप्ते गुरौ नाssलोपयतीत्येतदाह- Jain Education International १ वक्खत्तपराहुत्ते, पमत्ते मा कयाइ आलोए । आहारं च करेंतो, णीहारं वा जड़ करेइ ॥ ७९२ ॥ • क्रमेण चिन्तयति • ISI करोति ik For Private & Personal Use Only आलोचनाविधिः । ॥३१७॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy