________________
श्रीमती मोधनियुक्तिः ॥३१६॥
भिक्षाशोधिक योत्सर्गविधि
चउरंगुलमुहपत्ती, उज्जुयए वामहत्थि रयहरणं ।
वोसट्टचत्तदेहो, काउस्सग्गं करेज्जाहि ॥७८७॥ चतुर्भिरगुलेर्जानुनीरुपरि चोलपट्ट करोति, नामेश्चाधश्चतुर्भिरङगुलैः, पादयोश्चान्तर चतुरङ्गुलं कार्य, मुखवत्रिका दक्षिणहस्तेन गृहणाति वामहस्तेन रजोहरणम् ॥७८७।। एतां गाथां व्याख्यानयति--
चउरंगुलमप्पत्तं, जाणुगहेट्ठा ख्विोवरिं णाहिं ।
उभओ कोप्परधरिअं, करेज्ज पट्टं च पडलं वा ॥७८८॥ चतुरङ शुलैरप्राप्तजानुश्चोलपट्टो यथा भवति, नाभि चतुर्भिर्न स्पृशति । उभयतो बाहुकूर्पराम्यां धृतिं करोति चोलपट्टस्य, यदा चोलपट्टः सच्छिद्रो भवति, तदा पटलं गृहणाति ॥७८८॥
पुबुदिढे ठाणे, ठाउं चउरंगुलंतरं काउं ।
मुहपोत्ति उज्जुहत्थे, वामंमि य पायपुंछणयं ॥७८९॥ पूर्वोद्दिष्टमेव कायोत्सर्गस्थानं, तत्र स्थित्वा पादस्यान्तर चतुरङ्गुलं कृत्वा दक्षिणे मुखवस्त्रिका वामहस्ते पादपुञ्छनक-रजोहरणं कृत्वा तिष्ठति कायोत्सर्गे ॥७८९।।
॥३१६॥
For Private & Personal use only
amesbrary.org