________________
SanA
श्रीमती पनियुक्तिः ॥३१५॥
प्रस्रवणस्य तत्कायोत्सर्ग च विधिः ।
हत्थुस्सेहो सीस-प्पणामणं वाइओ णमोकारो ।
गुरुभायणे पणामो, वायाए णमो ण उस्सेहो ॥७८४॥ प्रविशन् हस्तोछायं नमस्कारार्थ करोति, शीर्षप्रणामन १करोति, वाचा'नमो खमासमणाणं'ति २करोति, गुरुणि मिक्षाभाजने सति शिरसा वाचा वा प्रणाम करोति, न हस्तीच्छायं करोति ॥७८४॥ स्थानविशोधिमाह--
उवरि हेटा य पमज्जिऊण, लट्टि ठवेज्ज सट्टाणे ।
पढें उवहिस्सुवरि, भायणवत्थाणि भाणेसु ॥७८५॥ उपर्यधः प्रमृज्य स्वस्थाने यष्टि स्थापयति, चोलपट्टकमुपधेरुपरि स्थापयति, भाजनवस्त्राणि भाजनोपरि स्थापयति ॥७८५॥
जइ पुण पासवणं से, हवेज्ज तो उग्गहं सपच्छागं ।
दाउ अण्णस्स सचोल-पट्टओ काइयं णिसिरे ॥७८६॥ यदि प्रखवणस्य विषयो भवति, ततोऽवग्रह-पतद्ग्रह सपटलं समान्यस्य साधोः, सचोलपट्टः कायिका व्युत्सृजति, व्युन्सृज्य कायोत्सर्ग करोति ॥७८६॥ तत्र को विधिरत आह
१ • करोति, अव तद् गुरुभिक्षाभाजन मात्रकञ्च गुरु ग्रहीनमगुलीभि ततश्चैवं गुरुणि.k। २ करोति यतोऽसौ गुरोर्मात्रकस्याधो हस्तो दत्त ।। |
॥३१५॥
For Puvale & Personal use only
Jain Education International
orwar.lanelibrary.org