SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ SanA श्रीमती पनियुक्तिः ॥३१५॥ प्रस्रवणस्य तत्कायोत्सर्ग च विधिः । हत्थुस्सेहो सीस-प्पणामणं वाइओ णमोकारो । गुरुभायणे पणामो, वायाए णमो ण उस्सेहो ॥७८४॥ प्रविशन् हस्तोछायं नमस्कारार्थ करोति, शीर्षप्रणामन १करोति, वाचा'नमो खमासमणाणं'ति २करोति, गुरुणि मिक्षाभाजने सति शिरसा वाचा वा प्रणाम करोति, न हस्तीच्छायं करोति ॥७८४॥ स्थानविशोधिमाह-- उवरि हेटा य पमज्जिऊण, लट्टि ठवेज्ज सट्टाणे । पढें उवहिस्सुवरि, भायणवत्थाणि भाणेसु ॥७८५॥ उपर्यधः प्रमृज्य स्वस्थाने यष्टि स्थापयति, चोलपट्टकमुपधेरुपरि स्थापयति, भाजनवस्त्राणि भाजनोपरि स्थापयति ॥७८५॥ जइ पुण पासवणं से, हवेज्ज तो उग्गहं सपच्छागं । दाउ अण्णस्स सचोल-पट्टओ काइयं णिसिरे ॥७८६॥ यदि प्रखवणस्य विषयो भवति, ततोऽवग्रह-पतद्ग्रह सपटलं समान्यस्य साधोः, सचोलपट्टः कायिका व्युत्सृजति, व्युन्सृज्य कायोत्सर्ग करोति ॥७८६॥ तत्र को विधिरत आह १ • करोति, अव तद् गुरुभिक्षाभाजन मात्रकञ्च गुरु ग्रहीनमगुलीभि ततश्चैवं गुरुणि.k। २ करोति यतोऽसौ गुरोर्मात्रकस्याधो हस्तो दत्त ।। | ॥३१५॥ For Puvale & Personal use only Jain Education International orwar.lanelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy