SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ३१४|| वसतिप्रवेशविधिः वसतिप्रवेशकरणीयं च भुत्ते वियारभूमी, गयागयाणं तु जह य आगाहे । चरमाए पोरसीए, उक्कोसो सेस मज्झिमओ ॥७८१॥ भुक्ते सति १विचारभूमि गत्वाऽऽगतानां यथा 'ओगाहे' आगच्छति २चरमपौरुषी चतुर्थः प्रहरोऽयमुत्कृष्टः, शेषस्तु मध्यमः ॥७८१॥ भिक्षामटित्वा प्रविशता वसतो किं कर्तव्यम् ? अत आह पायपमज्जण णिसीहिआ य तिप्णि उ करे पवेसंमि । अंजलि ठाण विसोही, दंडग उवहिस्स णिक्खेवो ॥७८२॥ बहिरेव वसतेः पादौ प्रमार्य, निषेधिकात्रयं करोति, पुरस्ताद् गुरोरञ्जल्या नमम्कार करोति, णमो खमासम| णाण'ति, “स्थान विशोधयति यत्र दण्डोपध्योनिक्षेप करोति ॥७८२।। एतां गायां व्याख्यानयति-- एवं पडपण्णे पविसओ उ, तिण्णि व णिसीहिया होति । अग्गदारे मज्झे, पवेस पाए य सागरिए ॥७८३॥ एवं प्रत्युत्पन्ने लब्धे भक्ते प्रविशतस्तिस्रो नैषेधिका भवन्ति । अग्रद्वारे, मध्यप्रदेशे, वसतेः प्रवेशे च मूलद्वारस्य तृतीयां करोति, असागारिके पादौ च प्रमार्जयति ॥७८३॥ अञ्जल्यवयवमाह १ बिचारभूमेरागतानां ।। २ अथवा चरमपौरुपी-पादोन चतुर्थप्रहरो चोभ्यः ।स। ३ तथा प्रविष्टाथान ।। ४ . तृतीया आगारिके० ।kisi ॥३१४॥ Jain Educational For Privale & Personal use only WITrainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy