________________
श्रीमती पनियुक्तिः ३१४||
वसतिप्रवेशविधिः वसतिप्रवेशकरणीयं च
भुत्ते वियारभूमी, गयागयाणं तु जह य आगाहे ।
चरमाए पोरसीए, उक्कोसो सेस मज्झिमओ ॥७८१॥ भुक्ते सति १विचारभूमि गत्वाऽऽगतानां यथा 'ओगाहे' आगच्छति २चरमपौरुषी चतुर्थः प्रहरोऽयमुत्कृष्टः, शेषस्तु मध्यमः ॥७८१॥ भिक्षामटित्वा प्रविशता वसतो किं कर्तव्यम् ? अत आह
पायपमज्जण णिसीहिआ य तिप्णि उ करे पवेसंमि ।
अंजलि ठाण विसोही, दंडग उवहिस्स णिक्खेवो ॥७८२॥ बहिरेव वसतेः पादौ प्रमार्य, निषेधिकात्रयं करोति, पुरस्ताद् गुरोरञ्जल्या नमम्कार करोति, णमो खमासम| णाण'ति, “स्थान विशोधयति यत्र दण्डोपध्योनिक्षेप करोति ॥७८२।। एतां गायां व्याख्यानयति--
एवं पडपण्णे पविसओ उ, तिण्णि व णिसीहिया होति ।
अग्गदारे मज्झे, पवेस पाए य सागरिए ॥७८३॥ एवं प्रत्युत्पन्ने लब्धे भक्ते प्रविशतस्तिस्रो नैषेधिका भवन्ति । अग्रद्वारे, मध्यप्रदेशे, वसतेः प्रवेशे च मूलद्वारस्य तृतीयां करोति, असागारिके पादौ च प्रमार्जयति ॥७८३॥ अञ्जल्यवयवमाह
१ बिचारभूमेरागतानां ।। २ अथवा चरमपौरुपी-पादोन चतुर्थप्रहरो चोभ्यः ।स। ३ तथा प्रविष्टाथान ।। ४ . तृतीया आगारिके० ।kisi
॥३१४॥
Jain Educational
For Privale & Personal use only
WITrainelibrary.org