________________
श्रीमती नियुक्तिः ३१३॥
भिक्षाव्यावृत्तिकालः।
यदो ग्रामः[१] कालः[२] भाजनं[३] च पर्याप्यते, अत्र पदत्रयनिष्पन्ना अष्टौ भङ्गाः, एषां मध्ये यत्र | कालो न पर्याप्यते तस्मिन्निवर्तते, शेषेषु च चतुर्पु विकल्पनां करोति ॥७७८॥ भजनामाह
अण्णं च वए गामं, अण्णं भाणं व गेह सइ काले ।
पढमे बितिए छप्पंचमे य भय सेस य णियत्ते ॥७७९॥ ___ अन्य ग्रामं व्रजति काले पर्याप्यमाणे, अन्यं च भाजनं गृहणाति, एवं प्रथमद्वितीयषष्ठपञ्चमेषु भगेषु १ भजनां, सेवनां [वा] २करोति ॥७७९॥ स च पर्याप्यमाणः कालो द्विधा जघन्य उत्कृष्टश्च, जघन्यमोह--
वोसिठुमागयाणं, उव्वासिअ मत्तए य भूमितिअं ।
पडिलेहयमत्थमणं, सेसत्थमिए जहण्णो उ ॥७८०॥ संज्ञां व्युत्सृज्याऽऽगतानां तोयमात्रके शुष्के निलेपनार्थ, तोयं यत्र क्षिप्यते तस्मिन् शोषिते, कायिकादिभूमिप्रये प्रत्युपेक्षिते सति ३यदाऽस्तमन भवति तत्र प्रदेशे शेषोपधिरादित्येऽस्तमिते प्रत्युपेक्ष्यते यदा, अयमित्थंभूतो जघन्यः ॥७८०॥ उत्कृष्टमाह
१ . भजनां करोति ० ki २ येषु कालो न पर्याप्यते तेषु भिक्षायै न गन्तव्यमित्यर्थः ।स। ३ . यदाऽस्तं याति शेषोपधिरादित्येऽस्तमिते प्रत्युपेक्षते यदा, भय जघन्य: ISI
॥३१३।।
www.arteibrary.om
For Private & Personal use only
Jain Education International