SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः गौचरी गृहीत वसतिप्रवेशविधिः। ॥३१२| तदभावे उपाश्रयद्वारे एवं साधुरुद्गमोत्पादनेषणाभिर्द्विचत्वारिंशदपराधैः समुदान-भक्ष्यं संशोध्य, 'पडुप्पन्ने'-लब्धे भक्तादौ १वसतियाति ॥७७५।। सा केषु स्थानेषु ?, अत आह-उपाश्रयं रयान्, शून्यगृहे भक्तं प्रत्युपेक्षते, तदभावे देवकुले, | तदभावे उपाश्रयद्वारे, संसक्तं सैः कण्टकैर्वा यद् व्याप्तं तत्संशोध्य, प्रोड्य संसकादिभक्तम् , उपाश्रयं प्रविशति ॥७७६।। संसत्तं तत्तोच्चिअ, परिहवेत्ता पुणो दवं गिण्हे । __कारण मत्तय गहिय, पडिग्गहे छोटु पविसणया ॥७७७॥ संसक्तं भक्तं पानकं वा तत एव स्थानात्परिष्ठाप्य पुनरन्यद्रवं गृहणाति, ग्लानादिकारणेन मात्रके यद् गृहीतमासीत्तत् पतद्ग्रहे प्रक्षिप्य प्रविशति, यतस्तस्य साधुभिराख्यातं तस्यान्यल्लब्धं, अतो निष्कारणमात्रोपयोगं परिहरन, प्रक्षिप्य पतद्ग्रहे, प्रविशति ॥७७७|| निष्कारणमात्रोपयोगे च प्रमादी भवति, अशुद्धं परिष्ठाप्य किं करोति ? अत आह गामे य काल-भाणे, पहुच्चमाणे हवंति भंगट्ठा । काले अपहप्पंते, णियत्तई सेसए भयणा ॥७७८॥ १ . वसति व्रजति संशोध्य केषु० । २ . व्रजन् ।ki ३ संशोधयित्वा प्रोज्य संसक्तादिभक्तं , तत उपाश्रयं ।। ॥३१२॥ Jain Educational For Privale & Personal use only Haljainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy