________________
श्रीमती घनियुक्तिः ॥३१॥
लोकोत्तराप्रशस्तेतरयोः स्वरूपम्।
वर्णबलरूपहेतुमाहारयति । लाभे क्षीरादौ लभ्यमाने प्रायोग्यं ग्लानादीनामतिरिक्तं न गृहणाति ॥७७२।।
जह सा हिरण्णमाईसु, परिहीणा होइ दुक्खआभागी ।
एवं तिगपरिहीणो, साहू दुक्खस्स आभागी ॥७७३॥ यथा सा हिरण्यादिहीना जाता दुःखभागिनी, एवं साधुरपि त्रिकेण-ज्ञानदर्शनचारित्रलक्षणेन हीनो दुःखभागू भवति ॥७७३।। लोकोत्तरप्रशस्तमाह
आयरियगिलाणट्ठा, गिव्ह ण महंति एव जो साहू ।
णो वण्णरूवहेउ', आहारे एस उ पसत्थो ॥७७४॥ आचार्यादीनामर्थाय लाति न ममेद योग्यं किन्त्वाचार्यादेरेव । उक्त भावद्वारम् ॥७७४।।
उग्गमउप्पायणएसणाए, वायाल होति अवराहा । सोहेउं समुयाणं, पडुप्पण्णे वच्चए वसहि ॥७७५॥ सुण्णघरदेउले वा, असई य उवस्सयस्स वा दारे । संसत्तकंटगाई, सोहेउमुवस्सगं पविसे ॥७७६॥
॥३११॥
For Private & Personal use only
www.jainelibrary.org
Jain Education International