SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥३१८॥ आलोचनाविधिः । व्याक्षिप्तो धर्मकथादिना स्वाध्यायेन, पराङ्मुखः पराभिमुखः, प्रमत्त इति विकल्पयति, एवंविधे गुरौ न कदाचिदालोचयेत् , तथाऽऽहार नीहार वा कुर्वति नालोचयेद् ॥७९२।। इमां गाथां व्याख्यानयति कहणाई वक्रित्ते, दिकहाइ पमत्त अण्णओ व मुहे । अंतरमकारए वा, णीहारे संक मरणं वा ॥७९३॥ 'अन' अन्यतोऽभि खो वा स्यात् , भुजतोऽपि नालोच्य अन्तरायं भवति, अकारकं वा शीतलं भवति यावदालोचनां शृणोति, नीहार कुर्वत १आशङ्कया कायिकादि याति, धारयतो मरणं स्यात् ॥७९३॥ अव्वक्खित्ताउत्तं, उवसंतमुवट्ठिअं च णाऊणं । अणुण्णवेतु मेहावी, आलोएज्जा सुसंजए ॥७९४॥ अव्याक्षिप्तम् , आयुक्तम्-उपयोगपर, उपस्थितं, [उपशान्तं] उद्यतं, ज्ञात्वा अनुज्ञाप्यालोचयेत् ॥७९४।। All इमां गायां व्याख्यानयति-- कहणाइ अवक्खित्ते, कोहाइ अणाउले तदुवउत्ते । 'संदिसह'त्ति अणुण्णं, काऊण विदिण्णमालोए ॥७९५॥ ॥ १ ० आशङ्कया साधुजनितया न काय० ।। ॥३१८॥ Jain Education For Privale & Personal use only Halnelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy