SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनियुक्तिः ॥३१९॥ आलोचनापद्धतिः त दोषाश्च । : कथनादिना अव्याक्षिप्ते, क्रोधादिमिरनाकुले, तदुपयुक्ते भिक्षालोचनोपयुक्ते संदिसहालोचयामी'त्येवमनुज्ञां || RII कृत्वा 'विदिन्ने'त्ति आचार्येणाऽपि दत्तायामनुज्ञायां 'भणत' इत्येवंलक्षणायामोलोचयेत् ॥७९५॥ २एतानि वर्जनीयानि णटुं वलं चलं भासं, मूयं तह ढइढरं च वज्जेज्जा (प्र.त्ता)। आलोएज्ज सुविहिओ, हत्थं मत्तं च वावारं ॥७९६॥ नृत्यन् नालोचयति, वलन् नालोचयति, अङ्गानि चलयन् नालोचयति, भाषमाणो गृहस्थभाषया ३नालोचयति, मूकेन | स्वरेण ढड्ढरेण वा नालोचयति । आलोचयेत् सुविहितः, ४ उदकादिस्निग्ध मात्र च, दाव्या व्यापारकं कथयन्नालोचयति ॥७९६॥ एतां गाथां व्याख्यानयति करपाय भमुहिसीसऽच्छि-उढिमाईहि पट्टिअं णाम । वलगं हत्थसरीरे, चलणं काए य भावे य ॥७९७॥ करस्य पादस्य भुवः शिरस अक्ष्णः ओष्ठस्य चैवमादीनामङ्गानां सविकार चलनं नर्तन कुर्वन् नालोचयति, वलन हस्तस्य शरीरस्य कुर्वन् नालोचयति, चलन मोटन कायस्य कुर्वन् नालोचयति, भावचलनम् अन्यथागृहीतमन्यथाऽऽलोचयति ॥७९७॥ १ संदिशत आलीचया० ।। २ तेनाऽऽलोचयतैतानि ।ki ३ ० यति किन्तु संयतभाषयाऽऽलोचयति मूकेन .: k ४ ० हत उदकस्निग्ध तथा मात्रकञ्च गृहस्थसत्क' दाच्या. k। : ॥३१९॥ Jain Education International For Privale & Personal Use Only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy