________________
__ श्रीमती ओघनियुक्तिः ॥३२०॥
आलोचना स्वरूपम् तत्क्रमश्च
गारत्थिय भासाओ य, वज्जए मूय ढइढरं च सरं ।
आलोए वावारं, संसट्ठियरे व करमत्ते ॥७९८॥ दात्री-संबन्धिनं व्यापार', संसृष्टमुदकार्दादि इतरदसंसृष्टं कर' मात्र चालोचयति ॥७९८।।
एयदोसविमुकं, गुरुणो गुरुसम्मयस्स वाऽऽलोए ।
जं जह गहियं तु भवे, पढमाओ जा भवे चरिमा ॥७९९॥ एभिर्दोपैविमुक्तमनन्तरोक्तै क्षमालोचयेद् गुरुसमीपे, गुरुसम्मतस्य साधो, यद्यथा गृहीतं प्रथमभिक्षाया आरभ्य MI यावत्पश्चिमा भिक्षा तावदालोचयत्युत्सर्गेण ॥७९९।। एभिः कारणैरोघतो वाऽऽलोचयतीत्याह
काले अपहुप्पंते, उच्चाओ (प्र.उवाओ) वावि ओहमालोए ।
वेला गिलाणगस्स व, अइच्छड़ गुरू व उच्चाओ ॥८००॥ अपर्याप्यमाणे काले ओघत आलो०, यदि वा श्रान्तः । वेला बा ग्लानस्यातिक्रामति, गुरुः २उच्चातः-श्रान्तः कुलादिकार्येण, तदौघत आलोचयति ॥८००॥ का सा ओघाऽऽलोचना ?- इत्याह--
१ . चयेदुत्सर्गेण । २ उद्दात tki
॥३२॥
For Privale & Personal Use Only
JainEducation Lalla
telibrary.org