SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीमती श्रोधनियुक्तिः ॥२१६॥ स्थण्डिलयतना। पढमासाइ अमणुण्णेयराण, गिहियाण वावि आलोए । पत्तेयमत्त कुरुकुय, दवं च पउरं गिहत्येसु ॥५०६॥ प्रथमस्याऽनापातऽसंलोकस्थण्डिलस्य समनोज्ञसंविग्नापातस्थण्डिलस्याभावे मनोज्ञापातस्थण्डिले गम्यं, तदभावे-इतरेषां कुशीलानां संविग्नपाक्षिकाणां गम्यं, तदभावेऽसंविग्नपा० तदभावे गृहस्थालोके स्थण्डिले गम्यं प्रत्येकं २ तानि मात्रकाणि गृहीतानि तैः प्रचुरद्रवेण कुरुकुचां-(अपान)पादप्रक्षालनादिकां कुर्वन्ति गृहस्थाऽऽलोके ॥५०६॥ तेण परं पुरिसाणं, असोयवाईण वच्च आवायं । इत्थिणंपुसालोए परंमुहा कुरुकुया सा उ ॥५०७॥ तदभावे पुरुषापाते-तत्राप्यशौचवादिनां व्रज आपाते, तदभावे स्त्रीनपुंसकालोके, पराङ्मुखो व्युत्सृजति, कुरुकुचा सैव कार्या १५०७॥ तेण पर आवायं, पुरिसेअर इत्थियाण तिरियाण । तत्थ वि अ परिहरेजा, दुगुंछिए दित्तचित्ते य ॥५०८॥ ततः परं तिरश्चां पुरुषाणां 'इत०'-नपुंसकानां स्त्रीणामापाते व्युत्सृजन्ति, तत्रापि जुगुप्सितदीप्तान परिहरेत् ॥५०८॥ MHRealiMROM23412345x15.31t3M.3M.LSEALLS2328 ॥२१६॥ JainEducation For Private & Personal use only baryong
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy