________________
श्रीमती श्रोधनियुक्तिः ॥२१६॥
स्थण्डिलयतना।
पढमासाइ अमणुण्णेयराण, गिहियाण वावि आलोए ।
पत्तेयमत्त कुरुकुय, दवं च पउरं गिहत्येसु ॥५०६॥ प्रथमस्याऽनापातऽसंलोकस्थण्डिलस्य समनोज्ञसंविग्नापातस्थण्डिलस्याभावे मनोज्ञापातस्थण्डिले गम्यं, तदभावे-इतरेषां कुशीलानां संविग्नपाक्षिकाणां गम्यं, तदभावेऽसंविग्नपा० तदभावे गृहस्थालोके स्थण्डिले गम्यं प्रत्येकं २ तानि मात्रकाणि गृहीतानि तैः प्रचुरद्रवेण कुरुकुचां-(अपान)पादप्रक्षालनादिकां कुर्वन्ति गृहस्थाऽऽलोके ॥५०६॥
तेण परं पुरिसाणं, असोयवाईण वच्च आवायं ।
इत्थिणंपुसालोए परंमुहा कुरुकुया सा उ ॥५०७॥ तदभावे पुरुषापाते-तत्राप्यशौचवादिनां व्रज आपाते, तदभावे स्त्रीनपुंसकालोके, पराङ्मुखो व्युत्सृजति, कुरुकुचा सैव कार्या १५०७॥
तेण पर आवायं, पुरिसेअर इत्थियाण तिरियाण ।
तत्थ वि अ परिहरेजा, दुगुंछिए दित्तचित्ते य ॥५०८॥ ततः परं तिरश्चां पुरुषाणां 'इत०'-नपुंसकानां स्त्रीणामापाते व्युत्सृजन्ति, तत्रापि जुगुप्सितदीप्तान परिहरेत् ॥५०८॥
MHRealiMROM23412345x15.31t3M.3M.LSEALLS2328
॥२१६॥
JainEducation
For Private & Personal use only
baryong