SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीमती मोधनियुक्तिः ॥२१७॥ अष्टभद्वारम्। तत्तो इत्थिणपुंसा, तिविहा तत्थवि असोयवाईसु । तहिअं तु सद्दकरणं, आउलगमणं कुरुकुया य ॥५०९॥ दारं । तदभावे स्त्रीनपुंसकापातस्थण्डिले गम्यं, तत्र स्त्रीनपुसकं त्रिधा-दण्डिक-कौटुम्बिक-प्राकृतभेदात् । तत्राप्यशौचवादिनाम् आपाते गच्छन् अन्येषामाशङ्कानिवृत्यर्थ काशितादि करोति परस्परं वा जल्पन्तो यान्ति, आकुलगमनं प्रसभ कार्य, कुरुकुचा पूर्ववत् कार्या ।।५०९।। अवष्टम्भद्वारमाह ___ अव्वोच्छिष्णा तसा पाणा, पडिलेहा ण सुज्झई । तम्हा हट्ट(प्र.समटुस्स)पहटुस्स, अवटुंभी ण कप्पई ॥५१०॥ अवष्टम्भः स्तम्भादौ न कार्यः, यतः प्रत्युपेक्षितेऽपि पश्चादपि 'अव्यवच्छिन्नाः' अनवरतं त्रसाः प्राणिनः स्युस्ततः प्रत्युपेक्षणा न शुद्धयति । हृटो-नीरोगः प्रहृष्टः समर्थस्तस्यावष्टम्भो न कल्पते ॥५१०॥ के ते असा इत्याह संचर कुंथुद्देहिअ-लूयावेहे तहेव दालो अ। घरकोइलिआ सप्पे, विस्संभरउंदुरे सरडे ॥५११॥ तत्रावष्टम्भे कुथ्वादयः संचरन्ति । लूता कोलियकस्तत्कृतो वेधो-भक्षणं स्यात् । ३दालो-राजिस्तस्यां वृश्चिकादे१ गन्तव्यमित्यर्थः ।सं। २ एकत्र मिलित्वा गमनमिति भावः ।स। ३ दाल-'फाट' इति भाषायाम् ।सं। ॥२१७॥ www.jainelibrary.org For Private & Personal use only Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy