SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ " अवष्टम्मे दोष श्रीमती पिनियुक्ति ॥२१८॥ दर्शनम् अपवादश्च। राश्रयः स्यात् । 'गृहकोकिलिका' उपरिष्टान् मूत्रयति, तन्मूत्रेण चक्षुष उपघातः स्यात्, सो वाऽश्रितः स्यात्, विश्वम्भरो जीवविशेषः, उन्दरः सरडो वा ॥५११॥ इमां गाथां व्याख्यानयति संचारगा चउद्दिसि, पुचि पडिलेहिएवि अण्णंति । उद्देहि मूल पडणे, विराहणा तदुभए भेओ ॥५१२॥ संचारकाः कुंवादयः परिभ्रमन्ति चतुर्दिक्षु, तत्रावष्टम्भे प्रत्युपेक्षितेऽपि अन्ये आगच्छन्ति । उद्देहिकादिभक्षितस्तम्भादौ अवष्टब्धवतः पतनं स्यात्, द्विधा विराधना-संयमात्मविषया, मेदश्च पात्रकस्य ॥५१२॥ ल्याइचमढणा संजमंमि, आयाए विच्छुगाईया ।। एवं घरकोइलिआ, अहिउ'दुरसरडमाईसु ॥५१३॥ 'लूतादिच०' मर्दने संयमवि० वृश्चिकादिभिरात्मवि० गृहकोकिलाऽहिउन्दुरसरडविषया संयमात्मवि० ॥५१३॥ अपवादमाह अतरंतस्स उ पासा, गाढं दुक्खंति तेणऽवटुंभे । संजयपट्टी थंभे, सेल छुहाकुड्डविट्टीए ॥५१४॥ दारं । अशक्नुवतो ग्लानादेः पार्थानि गाढं दुष्यन्ति, ततोऽवष्टम्नाति, संयतपृष्ठे स्तम्भे पाषाणमये सुधालिप्ते कुडथे, ॥२१८॥ Hainelibrary.org Jain Education For Private & Personal Use Only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy