________________
"
अवष्टम्मे दोष
श्रीमती पिनियुक्ति ॥२१८॥
दर्शनम्
अपवादश्च।
राश्रयः स्यात् । 'गृहकोकिलिका' उपरिष्टान् मूत्रयति, तन्मूत्रेण चक्षुष उपघातः स्यात्, सो वाऽश्रितः स्यात्, विश्वम्भरो जीवविशेषः, उन्दरः सरडो वा ॥५११॥ इमां गाथां व्याख्यानयति
संचारगा चउद्दिसि, पुचि पडिलेहिएवि अण्णंति ।
उद्देहि मूल पडणे, विराहणा तदुभए भेओ ॥५१२॥ संचारकाः कुंवादयः परिभ्रमन्ति चतुर्दिक्षु, तत्रावष्टम्भे प्रत्युपेक्षितेऽपि अन्ये आगच्छन्ति । उद्देहिकादिभक्षितस्तम्भादौ अवष्टब्धवतः पतनं स्यात्, द्विधा विराधना-संयमात्मविषया, मेदश्च पात्रकस्य ॥५१२॥
ल्याइचमढणा संजमंमि, आयाए विच्छुगाईया ।।
एवं घरकोइलिआ, अहिउ'दुरसरडमाईसु ॥५१३॥ 'लूतादिच०' मर्दने संयमवि० वृश्चिकादिभिरात्मवि० गृहकोकिलाऽहिउन्दुरसरडविषया संयमात्मवि० ॥५१३॥ अपवादमाह
अतरंतस्स उ पासा, गाढं दुक्खंति तेणऽवटुंभे ।
संजयपट्टी थंभे, सेल छुहाकुड्डविट्टीए ॥५१४॥ दारं । अशक्नुवतो ग्लानादेः पार्थानि गाढं दुष्यन्ति, ततोऽवष्टम्नाति, संयतपृष्ठे स्तम्भे पाषाणमये सुधालिप्ते कुडथे,
॥२१८॥
Hainelibrary.org
Jain Education
For Private & Personal Use Only