________________
मार्गद्वारम् ।
श्रीमती गोपनियुक्तिः ॥२१९॥
मार्गे पट्काय विराधना।
उपधिविण्टलिका वा कुडथादौ कृत्वा, अवष्टम्भ करोति ॥५१४॥ मार्गद्वारमाह
पंथं तु वच्चमाणा, जुगंतर चक्खुणा व पडिलेहा ।
अइदूरचक्खुपाए, सुहुमतिरिच्छग्गय ण पेहे ॥५१५॥ 'युगान्तरं' युगं-चतुर्हस्तप्रमाणं चक्षुषा प्रत्युपेक्षेत यतोऽतिदूरचक्षुः सूक्ष्मप्राणिनस्तिर्यगागतान पश्यति ॥५१५॥
अच्चासण्णणिरोहे, दुक्खं दळुपि पायसंहरणं ।
छक्कायविओरमणं, सरीर तह भत्तपाणे य ॥५१६॥ अत्यासन्ने निरोधे चक्षुषः दृष्ट्वाऽपि प्राणिनां दुःखेन पादसंहरणं स्यात् । षट्कायविराधना, शरीरवि०, भक्त| पानयोश्च वि० ॥५१६॥ एतद्गाथार्द्ध व्याख्यानयति
उड्ढमुहो कहरत्तो, अवयक्खंतो वियक्खमाणो य ।
बातरकाए वहए, तसेतरे संजमे दोसा ॥५१७॥ ऊर्ध्वमुखो यान् कथारक्तो 'अव०' पृष्ठतो निरूपयन् विविध सर्वासु दिक्षु पश्यन्, 'बा' पृथिव्यादीनि व्यापादयति, त्रसेतरांश्च पृथिव्यादीन् स्थावरकायान् , ततः संयमे दोषाः ॥५१७॥ शरीरविराधनामाह--
।।२१।।
Weibo
Jain Education International
For Private & Personal use only