SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ मार्गद्वारम् । श्रीमती गोपनियुक्तिः ॥२१९॥ मार्गे पट्काय विराधना। उपधिविण्टलिका वा कुडथादौ कृत्वा, अवष्टम्भ करोति ॥५१४॥ मार्गद्वारमाह पंथं तु वच्चमाणा, जुगंतर चक्खुणा व पडिलेहा । अइदूरचक्खुपाए, सुहुमतिरिच्छग्गय ण पेहे ॥५१५॥ 'युगान्तरं' युगं-चतुर्हस्तप्रमाणं चक्षुषा प्रत्युपेक्षेत यतोऽतिदूरचक्षुः सूक्ष्मप्राणिनस्तिर्यगागतान पश्यति ॥५१५॥ अच्चासण्णणिरोहे, दुक्खं दळुपि पायसंहरणं । छक्कायविओरमणं, सरीर तह भत्तपाणे य ॥५१६॥ अत्यासन्ने निरोधे चक्षुषः दृष्ट्वाऽपि प्राणिनां दुःखेन पादसंहरणं स्यात् । षट्कायविराधना, शरीरवि०, भक्त| पानयोश्च वि० ॥५१६॥ एतद्गाथार्द्ध व्याख्यानयति उड्ढमुहो कहरत्तो, अवयक्खंतो वियक्खमाणो य । बातरकाए वहए, तसेतरे संजमे दोसा ॥५१७॥ ऊर्ध्वमुखो यान् कथारक्तो 'अव०' पृष्ठतो निरूपयन् विविध सर्वासु दिक्षु पश्यन्, 'बा' पृथिव्यादीनि व्यापादयति, त्रसेतरांश्च पृथिव्यादीन् स्थावरकायान् , ततः संयमे दोषाः ॥५१७॥ शरीरविराधनामाह-- ।।२१।। Weibo Jain Education International For Private & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy