________________
श्रीमती ओघनिर्युक्तिः
॥२२०॥
Jain Education I
णिरवेक्खो वच्चंतो, आवडिओ खाणुकंट विसमेसु । पंचह इंदियाणं, अण्णतरं सो विराहेज्जा ॥५१८॥
निरपेक्षो ब्रजन्नापतितः स्थाणुकण्टकविषमेषून्नतेषु पञ्चानामिन्द्रियाणामन्यतरत् स विराधयेत् ॥५१८॥ पानविराधनामाह-
भक्त
भत्ते वा पाणे वा, आवडियपडियस्स भिण्णपाए वा । छक्कायविओरमणं, उड्डाहो अप्पणो हाणी ॥५१९॥
आपतितश्चासौ पतितश्च [आपतितपतितः] तस्य साधोर्भग्नपात्र के भक्ते वा - प्रोज्झिते पानके वा षट्काव्युपरमणं स्यात् उड्डाहथ । आत्महानिः- क्षुधादिबाधनम् ||५१९||
दहि-य-तकं पयमंबिलं व, सत्यं तसेतराण भवे ।
खर्द्धमि य जणवाओ, बहुफोडो जं च परिहाणी ॥ ५२० ॥
दधिघृततक्रपयः काञ्जिकानि गृहीतानि यदि स्युस्ततस्तानि शस्त्र सानाम्, इतरेषां पृथिव्यादीनां च भवेत्, 'ख०' प्रचुरे भक्ते लोकेन दृष्टे जनापवादः, उड्डाहथ ' ( ब ) ०' एते बहुभक्षका इति । आत्मपरितापनादिहानिः ||५२०|| पात्र विराधनादोषानाह
For Private & Personal Use Only
मागे - शरीरभक्तपा विराधना ।
॥१२०॥
elibrary.org