SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनिर्युक्तिः ॥२२०॥ Jain Education I णिरवेक्खो वच्चंतो, आवडिओ खाणुकंट विसमेसु । पंचह इंदियाणं, अण्णतरं सो विराहेज्जा ॥५१८॥ निरपेक्षो ब्रजन्नापतितः स्थाणुकण्टकविषमेषून्नतेषु पञ्चानामिन्द्रियाणामन्यतरत् स विराधयेत् ॥५१८॥ पानविराधनामाह- भक्त भत्ते वा पाणे वा, आवडियपडियस्स भिण्णपाए वा । छक्कायविओरमणं, उड्डाहो अप्पणो हाणी ॥५१९॥ आपतितश्चासौ पतितश्च [आपतितपतितः] तस्य साधोर्भग्नपात्र के भक्ते वा - प्रोज्झिते पानके वा षट्काव्युपरमणं स्यात् उड्डाहथ । आत्महानिः- क्षुधादिबाधनम् ||५१९|| दहि-य-तकं पयमंबिलं व, सत्यं तसेतराण भवे । खर्द्धमि य जणवाओ, बहुफोडो जं च परिहाणी ॥ ५२० ॥ दधिघृततक्रपयः काञ्जिकानि गृहीतानि यदि स्युस्ततस्तानि शस्त्र सानाम्, इतरेषां पृथिव्यादीनां च भवेत्, 'ख०' प्रचुरे भक्ते लोकेन दृष्टे जनापवादः, उड्डाहथ ' ( ब ) ०' एते बहुभक्षका इति । आत्मपरितापनादिहानिः ||५२०|| पात्र विराधनादोषानाह For Private & Personal Use Only मागे - शरीरभक्तपा विराधना । ॥१२०॥ elibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy