SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥२१५|| 1.12.12.51Lamaka.sLatala20 निर्दोषे स्थण्डिले प्राप्तस्य विधिः । उत्तरपूर्वे पूज्ये, याम्या दक्षिणा तस्यां न पृष्ठं देयं, यतो निशिः निशाचरा 'अहि.' अभिमुखमागच्छन्ति, 'रात्रौ दक्षिणाया उत्तरस्यां दिशि देवा यान्ती'ति लोकश्रुतिः । पवन पृष्ठे घ्राणाशः स्यात्, सूर्यग्रामयोः पृष्ठे दत्तेऽयशः । ५०३।। छायामाह-- संसत्तग्गहणी पुण, छायाए निग्गयाए वोसिरइ । छायाऽसह उण्हमिवि, वोसिरिअ मुहत्तयं चिट्टे ॥५०४॥ संसक्तग्रहणिः 'संसक्तोदर इत्यर्थः । निर्गतन्छायायां, तदभावे व्युत्सृज्य मुहूर्त तिष्ठति, येन ते स्वयं | परिणमन्ति ॥५०४॥ उवगरणं वामे ऊरुगंमि, मत्तं च (प्र. तो य) दाहिणे हत्थे। तत्थऽण्णत्थ व पुंछे, तिहि आयमणं अदरंमि ॥५०५॥ रजोहरणादि वामे ऊरुणि स्थापयति, मात्र दक्षिणे हस्ते, प्रोञ्छनं चाऽपानस्य वा करोति, यदि कठिनं पुरीपं ततस्तत्रैव प्रोग्छयति, अथ श्लथं ततोऽन्यत्र, त्रिभिश्चुलुकैराचामेदासनप्रदेशे ॥५०५॥ स्थण्डिलयतमाह १ कृमिसंसक्तोदरः इति भावः ॥ सं०॥ 0230MMSRLMAntak a. SL 92.12.32525022230320SEASLIL2Ests ॥२१५/ Jain Education International For Private&Personal Use Only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy