SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥६६॥ गमन यदि तावस्पार्श्वस्थादीनां, सद्भावः - सम्यग्दर्शनं तत्पराङ्मुखाणां, चरणकरणालसादीनां, देशितं करणं वैयावृत्त्यस्य | स्वमार्गाननुकूल ॥१३१॥ (इतरेषां नितरामेवेत्याह-पु०) स्थेषु व्रजादि किं पुण जयणाकरणुज्जयाण दंतिदिआण गुत्ताणं ? । संविग्गविहारीणं, सव्वपयत्तेण कायव्वं ॥१३२॥ व्याघातादि कि पुनः- किमुत यतनाकरणोधतानां 'संवि०' उद्यतविहारिणां सर्वप्रयत्नेन कर्त्तव्यम् ॥१३२॥ उक्त ग्लानद्वारम् अथ सझिद्वारमाह एवं गेलण्णट्ठा, वाघाओ अह इयाणि भिक्खट्टा । वइयग्गामे संखडि, सण्णी दाणे अ भद्दे अ ॥१३३॥ एवं ग्लानार्थ व्याघातो न कार्य इत्यध्याहारः, अथवा ग्लानार्थमुक्तः प्रतिबन्धः । मिक्षार्थ यथाऽसौं स्यात्तथाऽऽह-'ब्रज' इति गोकुलं, ग्रामः प्रसिद्धः, संखडी-प्रकरणं, सञ्झी-श्रावकः, 'दाणे'ति दानश्राद्धकः १भद्रकः, चशब्दान्महानिनादकुलानि ॥१३३॥ एतेषु प्रतिबध्यमानस्य यथा गमनविघातः स्यात्तथाऽऽहउव्वत्तणमप्पत्तं च, पडिच्छे खीरगहण पहगमणे । ॥६६॥ वोसिरणे छकाया, धरणे मरणं दवविरोहो ॥१३४॥ १ साधूनां, चान्महा० पु. । Jain Educationa nelonal For Private & Personal use only Painelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy