________________
श्रीमती ओपनियुक्तिः
॥६६॥
गमन
यदि तावस्पार्श्वस्थादीनां, सद्भावः - सम्यग्दर्शनं तत्पराङ्मुखाणां, चरणकरणालसादीनां, देशितं करणं वैयावृत्त्यस्य | स्वमार्गाननुकूल ॥१३१॥ (इतरेषां नितरामेवेत्याह-पु०)
स्थेषु व्रजादि किं पुण जयणाकरणुज्जयाण दंतिदिआण गुत्ताणं ? । संविग्गविहारीणं, सव्वपयत्तेण कायव्वं ॥१३२॥
व्याघातादि कि पुनः- किमुत यतनाकरणोधतानां 'संवि०' उद्यतविहारिणां सर्वप्रयत्नेन कर्त्तव्यम् ॥१३२॥ उक्त ग्लानद्वारम् अथ सझिद्वारमाह
एवं गेलण्णट्ठा, वाघाओ अह इयाणि भिक्खट्टा ।
वइयग्गामे संखडि, सण्णी दाणे अ भद्दे अ ॥१३३॥ एवं ग्लानार्थ व्याघातो न कार्य इत्यध्याहारः, अथवा ग्लानार्थमुक्तः प्रतिबन्धः । मिक्षार्थ यथाऽसौं स्यात्तथाऽऽह-'ब्रज' इति गोकुलं, ग्रामः प्रसिद्धः, संखडी-प्रकरणं, सञ्झी-श्रावकः, 'दाणे'ति दानश्राद्धकः १भद्रकः, चशब्दान्महानिनादकुलानि ॥१३३॥ एतेषु प्रतिबध्यमानस्य यथा गमनविघातः स्यात्तथाऽऽहउव्वत्तणमप्पत्तं च, पडिच्छे खीरगहण पहगमणे ।
॥६६॥ वोसिरणे छकाया, धरणे मरणं दवविरोहो ॥१३४॥ १ साधूनां, चान्महा० पु. ।
Jain Educationa nelonal
For Private & Personal use only
Painelibrary.org