SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीमती बोधनियुक्तिः ॥६५॥ ग्लानप्रतिजागरणमर्यादा। असा जह णरवइणा आणं, अइक्कमंता पमायदोसेणं । पावंति बंध-चह-रोह-छिज्ज-मरणावसाणाई ॥१२८॥ 'रोह'त्ति रोधो-गमनव्याघातः, छेदो हस्तादेः, मरणावसानानि दुःखानि प्राप्नुवन्ति यथा ॥१२८॥ तह जिणवराण आणं, अइक्कमंता पमायदोसेणं । पावंति दुग्गइपहे, विणिवायसहस्सकोडीओ ॥१२९॥ विनिपातानां-दुःखानां सहस्रकोटीः ॥१२९॥ द्वितीयोपनयमाहतित्थगरवयणकरणे, आयरिआणं कयं पए होइ । कुज्जा गिलाणगर उ, पढमालिअ जाव बहिगमणं ॥ १३०॥ तीर्थकरवचनकरणे आचार्याणां (कयं) कृतं 'पए'ति-प्रागेव कृतं स्यात, तस्माद् ग्लानस्य प्रतिजागरणा कर्तव्या। प्रथमालिका बहिर्गमनक्षमो [मश्च] जातो यावत् ॥१३०॥ जइ ता पासत्थोसण्ण-कुसीलणिण्हवगाणंपि देसिअं करणं । चरणकरणालसाणं, सब्भावपरंमुहाणं च ॥१३१॥ ॥६५॥ Jain Education in iemational For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy