________________
श्रीमती बोधनियुक्तिः ॥६५॥
ग्लानप्रतिजागरणमर्यादा।
असा
जह णरवइणा आणं, अइक्कमंता पमायदोसेणं ।
पावंति बंध-चह-रोह-छिज्ज-मरणावसाणाई ॥१२८॥ 'रोह'त्ति रोधो-गमनव्याघातः, छेदो हस्तादेः, मरणावसानानि दुःखानि प्राप्नुवन्ति यथा ॥१२८॥
तह जिणवराण आणं, अइक्कमंता पमायदोसेणं । पावंति दुग्गइपहे, विणिवायसहस्सकोडीओ ॥१२९॥
विनिपातानां-दुःखानां सहस्रकोटीः ॥१२९॥ द्वितीयोपनयमाहतित्थगरवयणकरणे, आयरिआणं कयं पए होइ ।
कुज्जा गिलाणगर उ, पढमालिअ जाव बहिगमणं ॥ १३०॥ तीर्थकरवचनकरणे आचार्याणां (कयं) कृतं 'पए'ति-प्रागेव कृतं स्यात, तस्माद् ग्लानस्य प्रतिजागरणा कर्तव्या। प्रथमालिका बहिर्गमनक्षमो [मश्च] जातो यावत् ॥१३०॥
जइ ता पासत्थोसण्ण-कुसीलणिण्हवगाणंपि देसिअं करणं । चरणकरणालसाणं, सब्भावपरंमुहाणं च ॥१३१॥
॥६५॥
Jain Education in iemational
For Privale & Personal use only
www.jainelibrary.org