________________
श्रीमती घनियुक्तिः ॥६४॥
|| भोगिकनरपति| दृष्टान्तोपनयः।
तित्थगरोणा चोयग ?, दिलुतो भोइएण २(प्र. गाम भोइ) णरवइणा ।
जत्तुग्गय भोइअ दंडिए अ घरदार पुव्वकए ॥१२६॥ तीर्थकृतामाज्ञा, यतो ग्लानः प्रतिचरणीयः, अत्र भोगिक(ग्रामभोगिक पु०)नरपतिदृष्टान्तः-यात्रोद्गतभोगिकदण्डिनोरमुकग्रामे आवासः क्रियतामित्याज्ञाप्रदाने ग्रामल्लकाश्चिन्तयन्ति-राजैकदिवसमागमिष्यति भोगिकः सदा स्थायी, राज्ञो गृहं तृणमयं सामान्यं कृतं, गृहदारुणा पूर्वसश्चितेन भोगिकस्य रम्यं, राजा दृष्ट्वा कुपितः ॥१२६।। भोगिका आचार्या, राजा तीर्थकरः, कुटुम्बी साधुः, अमुमेवार्थमाह
रण्णो तणघरकरणं, सचित्तकम्मं तु गामसामिस्स ।
दोहंपि दंडकरणं, विवरीयऽण्णेणुवणओ उ ॥१२७॥ राज्ञस्तृणगृहं कृतं सचित्रकर्म च ग्रामस्वामिनः, द्वयोरपि दण्डकरणम् , एवं द्वयोरप्याचार्य साध्वोस्तीर्थकराज्ञाऽतिक्रमे संसारदण्डः, उक्ताद्विपरीतेनान्येनाख्यानकेनोपनयः कार्यः- अन्यैर्नामेल्लकश्चिन्तितं, भोगिकस्य रम्यं गृहमेतदेवराज्ञो भवतु, गते राज्ञि पुनर्भोगिकस्यैव भविष्यति, राजा दृष्ट्वो हृष्टः सन् ग्राममकरं चकार । एवं तीर्थकदाज्ञा कुर्वता कृताचार्याणामपि ॥१२७।। अथ प्रथमोपनयमाह-. १ यात्रोद्यतेन राशा तद्ग्रामभोगिकेन चामुकग्रामे आवास: क्रियतामिति द्वाभ्यामादिष्टं तत्र० पु०।
॥६
॥
Jain Educat
i onal
For Privale & Personal use only
jainelibrary.org