________________
श्रीमती नियुक्तिः ४३७॥
आराधना याः फलम् ।
अतिरेकमत्यर्थ लघुर्भवति ॥११४४||
उद्धरियसव्वसल्लो, भत्तपरिणाएँ धणियमाउत्तो ।
मरणाराहणजुत्तो, चंदगवेझं समाणेइ ॥११४५॥ भक्तप्रत्याख्याने धनिकमत्यर्थ युक्तः स एवं विधश्चन्द्रकवेधं समानयति करोतीत्यर्थः । चन्द्रकवेधगधावेधम् ॥११४५॥
आराहणाइ जुत्तो, सम्मं काऊण सुविहिओ कालं ।
उक्कोसं तिण्णि भवे, गंतूण लभेज्ज णिवाणं ॥११४६॥ २ उत्कृष्टशब्दोऽत्रातिशयार्थे द्रष्टव्यो न तु भवानङ्गीकृत्य ॥११४६॥
एसा (प्र.एसोह) सामायारी, कहिया भे धीरपुरिसपण्णत्ता ।
संजमतवइढगाणं, णिग्गंथाणं महरिसोणं ॥११४७॥ स्पष्टा । १. ० टुक्तः प्रयत्नपरः . ki २. • उत्कृष्टतोऽतिशयेन सम्यगाराधनं कृत्वा श्रीन् भवान् गत्वा निर्वाणमवश्यं प्राप्नोति उत्कृष्टशब्दः .ki
॥४३७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org