SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः ४३७॥ आराधना याः फलम् । अतिरेकमत्यर्थ लघुर्भवति ॥११४४|| उद्धरियसव्वसल्लो, भत्तपरिणाएँ धणियमाउत्तो । मरणाराहणजुत्तो, चंदगवेझं समाणेइ ॥११४५॥ भक्तप्रत्याख्याने धनिकमत्यर्थ युक्तः स एवं विधश्चन्द्रकवेधं समानयति करोतीत्यर्थः । चन्द्रकवेधगधावेधम् ॥११४५॥ आराहणाइ जुत्तो, सम्मं काऊण सुविहिओ कालं । उक्कोसं तिण्णि भवे, गंतूण लभेज्ज णिवाणं ॥११४६॥ २ उत्कृष्टशब्दोऽत्रातिशयार्थे द्रष्टव्यो न तु भवानङ्गीकृत्य ॥११४६॥ एसा (प्र.एसोह) सामायारी, कहिया भे धीरपुरिसपण्णत्ता । संजमतवइढगाणं, णिग्गंथाणं महरिसोणं ॥११४७॥ स्पष्टा । १. ० टुक्तः प्रयत्नपरः . ki २. • उत्कृष्टतोऽतिशयेन सम्यगाराधनं कृत्वा श्रीन् भवान् गत्वा निर्वाणमवश्यं प्राप्नोति उत्कृष्टशब्दः .ki ॥४३७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy