________________
श्रीमती निर्युक्तिः ॥४३६॥
Jain Education
onal
वितं सत्यं व विसं व, दुप्पउत्तो व कुणइ वेयालो । जंत व दुप्पउत्तं, सप्पो व पमाइणो कुद्धो ॥। ११४१॥ न तत्करोति दुःखं शस्त्रं विषं दुःप्रयुक्तो - दुःसाधितो वेताल:, प्रमादिनः पुरुषस्य ॥११४१ ॥
जं कुइ भावसल्लं, अणुद्धियं उत्तमट्टकालंमि । दुल्लभवोहीयत्तं, अनंतसंसारियत्तं च ॥ ११४२॥ अनशनकाले दुर्लभबोधित्वमनन्त' संसारित्वञ्च ॥११४२॥
यन्त्रं वा दुःप्रयुक्त, सर्पो क्रुद्धः
तो उद्धरंति गाव - रहिता मूलं पुणभवलयाणं । मिच्छादंसण सल्लं, मायासल्लं णियाणं च ॥ ११४३॥ एवमालोच्य गारवरहिता २ मुनय उत्पाटयन्ति मूलं पुनर्भवलतानाम् ||११४३॥ ततःउद्धरियसव्वसल्लो, आलोइयणिदिओ गुरुसगासे ।
होइ अतिरेगलहुओ, ओहरियभरोव्व भारवही ॥११४४॥
१. ० वं चातः सर्वमालोचयितव्यम् k। २० मुनय उद्धरन्त्युत्पाटयन्ति ।
For Private & Personal Use Only
गारवरहिताऽऽलोचना कार्या ।
॥४३६॥
ww.jainelibrary.org