SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युक्तिः ॥४३६॥ Jain Education onal वितं सत्यं व विसं व, दुप्पउत्तो व कुणइ वेयालो । जंत व दुप्पउत्तं, सप्पो व पमाइणो कुद्धो ॥। ११४१॥ न तत्करोति दुःखं शस्त्रं विषं दुःप्रयुक्तो - दुःसाधितो वेताल:, प्रमादिनः पुरुषस्य ॥११४१ ॥ जं कुइ भावसल्लं, अणुद्धियं उत्तमट्टकालंमि । दुल्लभवोहीयत्तं, अनंतसंसारियत्तं च ॥ ११४२॥ अनशनकाले दुर्लभबोधित्वमनन्त' संसारित्वञ्च ॥११४२॥ यन्त्रं वा दुःप्रयुक्त, सर्पो क्रुद्धः तो उद्धरंति गाव - रहिता मूलं पुणभवलयाणं । मिच्छादंसण सल्लं, मायासल्लं णियाणं च ॥ ११४३॥ एवमालोच्य गारवरहिता २ मुनय उत्पाटयन्ति मूलं पुनर्भवलतानाम् ||११४३॥ ततःउद्धरियसव्वसल्लो, आलोइयणिदिओ गुरुसगासे । होइ अतिरेगलहुओ, ओहरियभरोव्व भारवही ॥११४४॥ १. ० वं चातः सर्वमालोचयितव्यम् k। २० मुनय उद्धरन्त्युत्पाटयन्ति । For Private & Personal Use Only गारवरहिताऽऽलोचना कार्या । ॥४३६॥ ww.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy