________________
श्रीमती गोपनियुक्तिः ॥२७॥
प्रमाणादीनि सप्रतिपक्षाणि
एतेषामभावे नरपतिपथे-राजमार्गे व्यु०, यतोऽसौ सामान्यो लोकस्य, तदभावे द्वयोहयोर्मध्ये हस्तमात्र हस्तमात्र मुक्त्वा व्यु०, यतः स मध्यप्रदेशो नरपतिपरिग्रहः ॥६४९॥
उग्गहकाईयवज्ज, छंडण ववहारु लब्भए तत्थ ।
गारविए पण्णवणा, तव चेव अणुग्गहो एस ॥६५०॥ तदभावे [राजमार्गाऽभावे] कायिकी वर्ज गृहस्थाऽवग्रहे पुरीष व्यु०, श्यतस्त्याजने राजकुले व्यवहारं करोति, जहा चाणक्कएवि भणियं-'जइ कायं न वोसिग्इ तओ अदोसो' अयमित्थंभूतस्तत्र व्यवहारो लभ्यते। सङ्घाटकयतनोच्यते । 'गार'. गर्वितमेकाकीभवन्तमाचार्याः प्रज्ञापयन्ति-यत्तवैवानुग्रहोऽयं यदुत स्वाध्यायादि कुर्वन्ति । एवमन्येषामयलसादीनां प्रज्ञापना ॥६५०॥ दुर्लभपदव्याख्यां कुर्वन्निदमाह
जइ दोण्ह एग भिक्खा, ण य वेल पहुप्पए तओ एगो ।
सब्वेवि अत्तलाभी, पडिसेहमणुण्ण पियधम्मे ॥६५१॥ यदि तत्र क्षेत्र पर्यटतामेकैव भिक्षा द्वयोरपि लभ्यते, न च कालः पर्याप्यते, तदैकाकी हिण्डते, 'अत्ताहिट्ठियति यतनामाइ-यदि सर्वेऽपि खग्गूडा आत्मलब्धिका भवन्ति, तदाचार्यः प्रतिषेध करोति, प्रियधर्म आत्मलब्धिकेऽनुज्ञां करोति, तत एवमेकाकी स्यात् ॥६५१।। अमणुग्णयतनामाह
१ कायिकया सह पुरीषल्याजने व्यवहारो चलति नान्यथेति भावः ।।
॥२७॥
Jain Education A
nal
For Privale & Personal use only
P
lainelibrary.org