SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीमती गोपनियुक्तिः ॥२७॥ प्रमाणादीनि सप्रतिपक्षाणि एतेषामभावे नरपतिपथे-राजमार्गे व्यु०, यतोऽसौ सामान्यो लोकस्य, तदभावे द्वयोहयोर्मध्ये हस्तमात्र हस्तमात्र मुक्त्वा व्यु०, यतः स मध्यप्रदेशो नरपतिपरिग्रहः ॥६४९॥ उग्गहकाईयवज्ज, छंडण ववहारु लब्भए तत्थ । गारविए पण्णवणा, तव चेव अणुग्गहो एस ॥६५०॥ तदभावे [राजमार्गाऽभावे] कायिकी वर्ज गृहस्थाऽवग्रहे पुरीष व्यु०, श्यतस्त्याजने राजकुले व्यवहारं करोति, जहा चाणक्कएवि भणियं-'जइ कायं न वोसिग्इ तओ अदोसो' अयमित्थंभूतस्तत्र व्यवहारो लभ्यते। सङ्घाटकयतनोच्यते । 'गार'. गर्वितमेकाकीभवन्तमाचार्याः प्रज्ञापयन्ति-यत्तवैवानुग्रहोऽयं यदुत स्वाध्यायादि कुर्वन्ति । एवमन्येषामयलसादीनां प्रज्ञापना ॥६५०॥ दुर्लभपदव्याख्यां कुर्वन्निदमाह जइ दोण्ह एग भिक्खा, ण य वेल पहुप्पए तओ एगो । सब्वेवि अत्तलाभी, पडिसेहमणुण्ण पियधम्मे ॥६५१॥ यदि तत्र क्षेत्र पर्यटतामेकैव भिक्षा द्वयोरपि लभ्यते, न च कालः पर्याप्यते, तदैकाकी हिण्डते, 'अत्ताहिट्ठियति यतनामाइ-यदि सर्वेऽपि खग्गूडा आत्मलब्धिका भवन्ति, तदाचार्यः प्रतिषेध करोति, प्रियधर्म आत्मलब्धिकेऽनुज्ञां करोति, तत एवमेकाकी स्यात् ॥६५१।। अमणुग्णयतनामाह १ कायिकया सह पुरीषल्याजने व्यवहारो चलति नान्यथेति भावः ।। ॥२७॥ Jain Education A nal For Privale & Personal use only P lainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy