________________
श्रीमती निर्युक्तिः ॥२६९॥
आण्णा णित्ते, कालि पहुष्पंति दूपत्तोवि । अपहृते तत्तो च्चिय, एगु घरे वोसिरे एगो ॥६४७॥
ततः सञ्जातकायिक्यादिकार्य आसन्नान्निवर्त्तते, प्रभूते काले दूरतोऽपि निवर्त्तते, यदि न प्रभूतः कालः, ततो यतो मिक्षार्थं गतस्तत एव व्युत्सृजति, एको भाजन धारयति एकस्तु व्युत्सृजति ||६४७|| भावासण्णो समणुष्ण, अण्णओसण्णसइढवेज्जघरे | सल्लपरूवण वेज्जो, तत्थेव परोहडे वाव ॥६४८ ॥
अथवा भावासन्नोऽत्यन्तासहिष्णुः ततः समनोज्ञानामासन्नप्रतिश्रये गत्वा व्युत्सृजति, तदभावेऽमनोज्ञानां तदभावेsaसन्नानां तदभावे श्राद्धगृहे, तदभावे वैद्यगृहे यात्वा प्ररूपयति 'तिष्णि सल्ला महारायेत्ति एवं स्मारितो वैद्यो वक्त-अत्र पश्चाद्गृहे व्युत्सृज 'परोहडे' - पश्चादङ्गणे वा ॥ ६४८|| १एएस असईए, रायपहे दो घराण वा मज्झे । हत्थं हत्थं मुत्तुं, मज्झे सो णरवइस्स भवे ॥६४९॥
१ इयं गाथा मुद्रितो नियुक्तिद्रोणीयवृत्ती नास्ति तथापि श्रीमताऽवचूरिकारेण कुतोऽपि प्राप्य विवृतेति मुद्रिताऽत्र सिं०
Jain Education International
For Private & Personal Use Only.
प्रमाणादीनि सप्रतिपक्षाणि ।
॥२६९॥
www.jainelibrary.org