SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युक्तिः ॥२६९॥ आण्णा णित्ते, कालि पहुष्पंति दूपत्तोवि । अपहृते तत्तो च्चिय, एगु घरे वोसिरे एगो ॥६४७॥ ततः सञ्जातकायिक्यादिकार्य आसन्नान्निवर्त्तते, प्रभूते काले दूरतोऽपि निवर्त्तते, यदि न प्रभूतः कालः, ततो यतो मिक्षार्थं गतस्तत एव व्युत्सृजति, एको भाजन धारयति एकस्तु व्युत्सृजति ||६४७|| भावासण्णो समणुष्ण, अण्णओसण्णसइढवेज्जघरे | सल्लपरूवण वेज्जो, तत्थेव परोहडे वाव ॥६४८ ॥ अथवा भावासन्नोऽत्यन्तासहिष्णुः ततः समनोज्ञानामासन्नप्रतिश्रये गत्वा व्युत्सृजति, तदभावेऽमनोज्ञानां तदभावेsaसन्नानां तदभावे श्राद्धगृहे, तदभावे वैद्यगृहे यात्वा प्ररूपयति 'तिष्णि सल्ला महारायेत्ति एवं स्मारितो वैद्यो वक्त-अत्र पश्चाद्गृहे व्युत्सृज 'परोहडे' - पश्चादङ्गणे वा ॥ ६४८|| १एएस असईए, रायपहे दो घराण वा मज्झे । हत्थं हत्थं मुत्तुं, मज्झे सो णरवइस्स भवे ॥६४९॥ १ इयं गाथा मुद्रितो नियुक्तिद्रोणीयवृत्ती नास्ति तथापि श्रीमताऽवचूरिकारेण कुतोऽपि प्राप्य विवृतेति मुद्रिताऽत्र सिं० Jain Education International For Private & Personal Use Only. प्रमाणादीनि सप्रतिपक्षाणि । ॥२६९॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy