SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनियुक्तिः ॥२६८।। प्रमाणादीनि || सप्रतिपक्षाणि १प्रथममापृच्छति संदिशत, उपयोग' करोमि?, 'कहं लेसुत्ति पडिरपुच्छा [प्रतिपृच्छा], ३आवश्यकी-कायिकीव्युः | सृजनरूपा, 'जस्स४० यद्यसंयमोपकारे वर्तते तत्तद्ग्रहीष्यामि ६४४॥ एतानि द्वाराणि सप्रतिपक्षाण्यभिधीयन्ते आयरियाईणट्ठा, ओमगिलाणट्टया य बहुसोऽवि । गेलण्णखमगपाहुण, अतिप्पएऽतिच्छिए यावि ॥६४५॥ आचार्यादीनामथे, ओम-ग्लानार्थं [च] बहुशोऽपि वाराः प्रविशति प्रमाणप्रतिपक्ष उक्तः। कालद्वये प्रवेष्टव्यं, तत्प्रतिपक्षो ग्लान-क्षपक-पारणार्थेऽतिप्रत्यूषस्यपि प्रविशति तथा अतिक्रान्तायामपि भिक्षावेलायां प्रवि० बहुशः ॥६४५॥ अणुकंपापडिसेहो, कयाइ हिंडेज्ज वा ण वा हिंडे । अणभोगि गिलाणट्टा आवस्सगऽसोहइत्ताणं ॥६४६॥ गृही एवं वक्त्यनुकम्पया, यदुत-त्वया इयत्यां वेलायां ग्लानार्थ पुनरेत्यं, साधुः प्रतिषेधयति-यतः कदाचित्प्रत्यूषसि हिण्डामि कदाचिन्न, एवं भगता उद्गमदोषाः परिहृता भवन्ति, न च प्रतिषेधः कृतः स्यात् । आवश्यकयतनोच्यते-अनाभोगेन ग्लानार्थमावश्यकमशोध्य गतः ॥६४६।। १ ‘प्रार्णकार्थे' इति पदं युक्तम् ।। ॥२६८॥ JainEducation.in For Privale & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy