SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥२६७।। भिक्षायामेक किभवने गर्वा कारणानि । अलसश्चिरन हिण्डति, द्वारम् , लुब्धो विकृतीः प्रार्थयति, द्वारम् । निर्द्धर्मा नैषणादि करोति, द्वारम् । दुर्भिक्षे दुर्लभायां [भिक्षायां] सङ्घाटक नेच्छति ॥६४१|| 'अत्ताहिटिए'ति द्वारम् अत्ताहिट्ठियजोगी, असं(प्र.असं)खडीओ वऽणिट्ट सम्बेसि । एवं सो एगागी, हिंडइ उवएसऽणुवदेसा ॥६४२॥ आत्माधिष्ठितः-आत्मलब्धिको योगी स एकाकी म०, द्वारम् । 'असं'. २कलहकारकः सर्वेषामनिष्टः सन्नेकाकी || भ०, 'उव'० गुरुणा अनुज्ञातोऽननुज्ञातो वा, उक्त सङ्घाटकद्वारम् ॥६४२॥ उपकरणद्वारमाह सव्वोवगरणमाया, असहू आयारभंडगेण सह । णयणं तु मत्तगस्सा, ण य परिभोगा विणा कज्जे ॥६४३॥ उत्सगंण सर्वमुपकरणमादाय भिक्षामटति, यद्यसमर्थस्तत आचारभण्डकेन समं, आचारभण्डकं-पात्र पटलानि रजोहरणं दण्डकः कल्पद्वयं चोलपट्टमात्रकमेतद् गृहीत्वा याति । मात्रकस्य कार्येण संसक्तादिना परिभोगः क्रियते । 'मत्तेत्ति गयं ॥६४३॥ 'काउस्सग्ग'त्ति द्वारम् आपुच्छणत्ति पढमा, बिइया पडिपुच्छणा य कायव्वा । आवस्सिया य तइया, जस्स य जोगो चउत्थो उ ॥६४४॥ १ अनेषणादि. 15. २ 'संखडीउ'त्ति कलहकारकः ।। ॥२६७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy