________________
श्रीमती ओपनियुक्तिः ॥२६७।।
भिक्षायामेक किभवने गर्वा कारणानि ।
अलसश्चिरन हिण्डति, द्वारम् , लुब्धो विकृतीः प्रार्थयति, द्वारम् । निर्द्धर्मा नैषणादि करोति, द्वारम् । दुर्भिक्षे दुर्लभायां [भिक्षायां] सङ्घाटक नेच्छति ॥६४१|| 'अत्ताहिटिए'ति द्वारम्
अत्ताहिट्ठियजोगी, असं(प्र.असं)खडीओ वऽणिट्ट सम्बेसि ।
एवं सो एगागी, हिंडइ उवएसऽणुवदेसा ॥६४२॥ आत्माधिष्ठितः-आत्मलब्धिको योगी स एकाकी म०, द्वारम् । 'असं'. २कलहकारकः सर्वेषामनिष्टः सन्नेकाकी || भ०, 'उव'० गुरुणा अनुज्ञातोऽननुज्ञातो वा, उक्त सङ्घाटकद्वारम् ॥६४२॥ उपकरणद्वारमाह
सव्वोवगरणमाया, असहू आयारभंडगेण सह ।
णयणं तु मत्तगस्सा, ण य परिभोगा विणा कज्जे ॥६४३॥ उत्सगंण सर्वमुपकरणमादाय भिक्षामटति, यद्यसमर्थस्तत आचारभण्डकेन समं, आचारभण्डकं-पात्र पटलानि रजोहरणं दण्डकः कल्पद्वयं चोलपट्टमात्रकमेतद् गृहीत्वा याति । मात्रकस्य कार्येण संसक्तादिना परिभोगः क्रियते । 'मत्तेत्ति गयं ॥६४३॥ 'काउस्सग्ग'त्ति द्वारम्
आपुच्छणत्ति पढमा, बिइया पडिपुच्छणा य कायव्वा ।
आवस्सिया य तइया, जस्स य जोगो चउत्थो उ ॥६४४॥ १ अनेषणादि. 15. २ 'संखडीउ'त्ति कलहकारकः ।।
॥२६७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org