________________
श्रीमती घनिर्युक्तिः |२६६॥
एभिः कारणैरसघाटको भवति, द्वारगाथेयम् ||६३८|| आद्याऽवयवमाह - संघाडगग़यणिओ, अलडिओमो य लद्धिसंपण्णो ।
जेट्टग्ग परिग्गहगं, मुय गारवकारणा एगो ॥६३९॥
कस्यचित्सङ्घाटकस्य पर्यायज्येष्ठो रत्नाधिकोऽलब्धिकः । 'ओम'त्ति पर्यायलघुर्द्वितीयो लब्धिसम्पन्नः सोऽग्रतो विहरति । पुनश्च मण्डल्यां भोजनकाले गुरुर्वक्ति यदुत ज्येष्ठार्यस्याग्रतः पतद्ग्रहं मुञ्चेत्युक्ते लघुश्चिन्तयति, यदुतास्यां वेलायामयं ज्येष्ठार्यः संजातो; न तु भिक्षावेलायां ततोऽनेन गर्वेणैकाकी भवति ||६३९ || 'काही'ति द्वारम् - काही कs कह, विइओ वारेइ अहव गुरुकहणं ।
एवं सोएगागी, माइल्लो भद्दगं भुंजे ॥ ६४०॥
कथकः कथां कुर्वन्नास्ते, द्वितीयो वारयति मा कृथा धर्मकथां ग्लानादयः सीदन्ति, न तिष्ठति; गुर्वग्रे कथयति, गुरुवारितोऽपि न तिष्ठति, तत एकाकी भ०, द्वारम् । मायावी- भद्रकान्न भोक्तुमना एकाकी भ० ||६४०|| अलसद्वारम् - अलसो चिरं ण हिंडड़, लुडो ओहासए विगईओ । द्धिम्मो णेसणाई, दुल्लहभिक्खे व एगागी ॥ ६४१॥
Jain Educatio tional
१ परश्व k
For Private & Personal Use Only
भिक्षायामेका किभवने गर्वादि कारणानि ।
॥२६६॥
lainelibrary.org