SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनिर्युक्तिः |२६६॥ एभिः कारणैरसघाटको भवति, द्वारगाथेयम् ||६३८|| आद्याऽवयवमाह - संघाडगग़यणिओ, अलडिओमो य लद्धिसंपण्णो । जेट्टग्ग परिग्गहगं, मुय गारवकारणा एगो ॥६३९॥ कस्यचित्सङ्घाटकस्य पर्यायज्येष्ठो रत्नाधिकोऽलब्धिकः । 'ओम'त्ति पर्यायलघुर्द्वितीयो लब्धिसम्पन्नः सोऽग्रतो विहरति । पुनश्च मण्डल्यां भोजनकाले गुरुर्वक्ति यदुत ज्येष्ठार्यस्याग्रतः पतद्ग्रहं मुञ्चेत्युक्ते लघुश्चिन्तयति, यदुतास्यां वेलायामयं ज्येष्ठार्यः संजातो; न तु भिक्षावेलायां ततोऽनेन गर्वेणैकाकी भवति ||६३९ || 'काही'ति द्वारम् - काही कs कह, विइओ वारेइ अहव गुरुकहणं । एवं सोएगागी, माइल्लो भद्दगं भुंजे ॥ ६४०॥ कथकः कथां कुर्वन्नास्ते, द्वितीयो वारयति मा कृथा धर्मकथां ग्लानादयः सीदन्ति, न तिष्ठति; गुर्वग्रे कथयति, गुरुवारितोऽपि न तिष्ठति, तत एकाकी भ०, द्वारम् । मायावी- भद्रकान्न भोक्तुमना एकाकी भ० ||६४०|| अलसद्वारम् - अलसो चिरं ण हिंडड़, लुडो ओहासए विगईओ । द्धिम्मो णेसणाई, दुल्लहभिक्खे व एगागी ॥ ६४१॥ Jain Educatio tional १ परश्व k For Private & Personal Use Only भिक्षायामेका किभवने गर्वादि कारणानि । ॥२६६॥ lainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy