SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीमती रोधनियुक्तिः ||२७१।। प्रमाणादीनि |सप्रतिपक्षाणि अमणुण्ण अण्णसंजाइया उ सव्वेवि णेच्छण विवेगा । बहुगुणतदेकदोसे, एसणवलवं ण उ विगिचे ॥६५२॥ __ अमनोज्ञो रटनशीलस्तदा अन्येन सह योज्यते । यदि सर्वेऽपि नेच्छन्ति तदा परित्यागः तस्य कार्यः, अथाऽयं बहुगुगपंपन्नः स एवैको दोषः, एषगायां च बलवांस्तदा न परित्यज्यते ॥६५२॥ यदुक्त मेकाणियस्स दोसा इत्यादि (गा० ६३३) तद्यतनामाह इत्थीगहणे धम्मं, कहेइ वयठवण गुरुसमीवंमि । इह चेवोवर रज्जू, भएण माहोवसम तीए ॥६५३॥ - स्त्रिया गृहीतः सन् धर्मकथां करोति, अथ तथाऽपि न तिष्ठति तदैव वक्ति-गुरूणां समर्प्य व्रतान्यायामीत्यभिधाय नश्यति, अथ तथाऽपि न लभ्यते गन्तुं, ततो भणतीहाऽपवरके व्रतानि मुञ्चामीति प्रविश्योल्लम्बनार्थ रज्जु गृह्णाति, ततस्तेन भयेन कदाचिन्मुश्चति, अथवा म्रियते ॥६५३।। श्वादियतनामाह साणा गोणाइघरे, परिहरऽणाभोगकुड्डकडणीसा । वारइ य दंडएणं, वारावे वा अगारेहिं ॥६५४॥ १ मेगागिणरस० ।kisi pro ॥२७॥ in animational For Private & Personal Use Only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy