SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ॥३९२॥ आर्याणां पञ्चविंशत्योषापधिनामानि । [स्वहस्तेन] सार्द्धत्रिहस्तदीर्घ:, हस्तपृथुः, स्वदेहमाननिष्पन्नो वा पार्श्वद्वयेऽपि कशाबद्धः । अणुः-स्वल्पं कञ्चुकाभ्यन्तरे ससंचारा, [उरोरुहावित्यर्थः] 'एवमेव च' कञ्चुकवत्कक्षासमीपाच्छादिका उपकक्षिका सार्द्धहस्तमाना चतुरस्रा ॥१००७॥ वेक(प्र. ग.)च्छिया उ पट्टो, कंचुयमुक्कच्छियं व छाएइ । संघाडीओ चउरो, तत्थ दुहत्था उवसयंमि ॥१००८॥ वैकक्षिका वामपार्श्वे, संघाटिका प्रच्छाद्यः, तत्थ जा संघाडी दुहत्थिया 'पिहुत्तेण सा खोमिया होइ ॥१००८।। दुण्णि तिहत्थायामा, भिक्खट्टा एग एग उच्चारे । ओसरणे चउहत्था, णिसण्ण पच्छायणी मसिणा ॥१००९॥ खंधकरणी य चउहत्थ-वित्थडा(रा) वायविहुयरकखट्ठा । खुज्जकरणी उ कीरइ, रूववईणं कुड(ड)हहे ॥१०१०॥ २संघाइमेअ(त)रा वा, सव्वोवेसो समासओ उवही । पासग बच्छ मज्झुसिरो, जं चाइण्णं तयं एयं ॥१०११॥ १. . पिहुतणे न सा खोमिया . । २.२. संघाइमे' इत्यत आरभ्य 'बुच्छामि' पर्यन्ताः गाथा: ।ki संज्ञकयती न सन्ति ।स। ॥३९२॥ JainEducation For Private & Personal use only A n nar.jainestorary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy