SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीमती रोपनियुक्तिः ॥३९१॥ आर्याणां पञ्चविंशतिविधोघोपधिवर्णनम् । अइढोरुगो उ ते दोवि, गेहिउँ छायए कडिविभागं । जाणुपमाणा चलणी, असीविया लंखियाएव्व ॥१००५।। अंतो णियंसणी पुण, लीणतरा जाव अद्धजंघाओ । बाहिरखालु(हिं खलुग)पमाणा, कडी य दोरेण पडिबद्धा ॥१००६॥ 'घणमसिणो' रघनम् आर्तवं बीजपानरक्षार्थ वा, मसृणं कर्कशस्पर्शत्यागार्थ, कस्याश्चित्सूक्ष्मं कस्याश्चित्स्थूलं | पट्टश्चतुरगुल:-पृथुः कटीमानदीर्घः, पृथुकट्यां दीर्घः कृशकट्या हस्व-इति मल्लचर[ल]णाकृतिः ॥१००३-१००४॥ अध ऊरुकार्द्ध भजत्योरुकः, परमृर्वोरन्तरे ऊरुद्वये च कशाबद्धः । लंखि[य]का वशोपरि नर्तकी तत्परिधानवत् ॥१००५।। अन्तर्निवसनी पुनः उपरिकटिभागात् [आरभ्य अधः] बहिर्निवसनी गुल्फो यावत् अधः षड्विधोपकरणम् उक्तम् ॥१००६॥ छाएइ अणुक्कमइ (प्र.कुइए), उरोरुहे कंचुओ य असीविओय । एमेव य ओकच्छिय, सा णवरं दाहिणे पासे ॥१००७॥ १. घनवस्त्रमित्यर्थः ।स। ॥३९॥ For Privale & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy