________________
श्रीमती रोपनियुक्तिः ॥३९१॥
आर्याणां पञ्चविंशतिविधोघोपधिवर्णनम् ।
अइढोरुगो उ ते दोवि, गेहिउँ छायए कडिविभागं । जाणुपमाणा चलणी, असीविया लंखियाएव्व ॥१००५।। अंतो णियंसणी पुण, लीणतरा जाव अद्धजंघाओ ।
बाहिरखालु(हिं खलुग)पमाणा, कडी य दोरेण पडिबद्धा ॥१००६॥ 'घणमसिणो' रघनम् आर्तवं बीजपानरक्षार्थ वा, मसृणं कर्कशस्पर्शत्यागार्थ, कस्याश्चित्सूक्ष्मं कस्याश्चित्स्थूलं | पट्टश्चतुरगुल:-पृथुः कटीमानदीर्घः, पृथुकट्यां दीर्घः कृशकट्या हस्व-इति मल्लचर[ल]णाकृतिः ॥१००३-१००४॥
अध ऊरुकार्द्ध भजत्योरुकः, परमृर्वोरन्तरे ऊरुद्वये च कशाबद्धः । लंखि[य]का वशोपरि नर्तकी तत्परिधानवत् ॥१००५।।
अन्तर्निवसनी पुनः उपरिकटिभागात् [आरभ्य अधः] बहिर्निवसनी गुल्फो यावत् अधः षड्विधोपकरणम् उक्तम् ॥१००६॥
छाएइ अणुक्कमइ (प्र.कुइए), उरोरुहे कंचुओ य असीविओय ।
एमेव य ओकच्छिय, सा णवरं दाहिणे पासे ॥१००७॥ १. घनवस्त्रमित्यर्थः ।स।
॥३९॥
For Privale & Personal Use Only
www.jainelibrary.org
Jain Education International