________________
श्रीमती घनियुक्तिः |॥३९॥
आर्याणां पञ्चविंशत्योघो. पधिनामानि ।
स्पष्टा ॥९९९॥
तिण्णेव य पच्छागा, रयहरणं चेव होइ मुहपत्ती । तत्तो य मत्तगो खलु, चउदसमो कमढगो चेव ॥१०००॥ उग्गहणंतगपट्टो, अद्धोरुग चलणिया य बोदव्वा । अभितर बाहिरियं, सणि तह कंचुगे चेव ॥१००१॥ उक्कच्छिय वेकच्छी, संघाडी चेव खंधकरणी य ।
ओहोवहिमि एए, अज्जाणं पण्णवीसं तु ॥१००२॥ कमढकमेतदर्थ भवति, यतस्तासां प्रतिग्रहको न भ्रमति, तुच्छस्वभावत्वात्, कमढके भुञ्जते ॥१०००-१-२॥ भाष्यकारो गाथाद्वयं व्याख्यानयति
णावाणिभो उग्महणंतगो उ, सो गुज्झदेसरकखट्ठा । सो उ पमाणेणेगो, घणमसिणो देहमासज्जा ॥१००३॥ पट्टो वि होइ एक्को, देहपमाणेण सो उ भइयव्यो । छायंतोग्गहणतं, कडिबंधो मल्लकच्छा वा ॥१००४॥
||३९०॥
Jain Education International
For Private & Personal Use Only
dainelibrary.org