________________
श्रीमती 'घनियुक्तिः ||३८०||
स्तोकावशेषायां सन्ध्यायां कालमण्डलं प्रमृज्य निपीधिकां कृत्वा कालमण्डले प्रविशति । उत्तराभिमुखः कायोत्सर्ग करोति । तस्मिंश्राष्टच्छ्वासोत्सरी क०, नमस्कारेणोत्सार्य मूक एव चतुर्विंशतिस्तवं पठति, तथा द्रुमपुष्पिकं, 'धम्मो मंगलपुण्यगंति, श्रामण्यपूर्वकं 'कहं नु कुज्जेत्यादिकमित्यर्थः । एतच्चैकैकस्यां दिशि कति दण्डधार्यपि उत्तराभिमुखसंस्थितस्य वामपार्श्वेऽग्रतो दण्डकं धरति । ऊर्ध्वस्थितः पुनस्तस्य पूर्वादिषु चलतस्तथैव भ्रमति ॥९७१ ।।
भासंतमूढसंकिय- इंदियविसए य होइ अमणुष्णे । विदूय छीपरिणय, सगणे वा संकियं तिन्हं ॥ ९७२॥
भाषमाणः - ओष्ठसञ्चारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः, तथा शङ्कितेनाऽपि गर्जितादिना त्रयाणां कालो भज्यते नैकद्वयोः । तच्च स्वगणे[गच्छे] न परगणे ॥ ९७२ ॥ इमां गाथां किञ्चिद्वयाख्यानयति । -
Jain Education International
मूढो व दिसऽज्झयणे, भासतो वावि गिव्हs ण सुज्झे । अण्णं च दिज्यझणं, संकंतोऽणिविसयं वा ॥ ९७३ ॥
૧
• कालः मूढेो दिशि अध्ययने वा भवति, बिन्दुरुरिपतति शरीरस्योपधेर्चा, 'अपरिणत' इति कालग्रहणभावोऽपगतोऽन्यचित्तो जातः Istk
For Private & Personal Use Only
कालग्रहणा
धिकारः ।
||३८०||
www.jainelibrary.org