SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीमती 'घनियुक्तिः ||३८०|| स्तोकावशेषायां सन्ध्यायां कालमण्डलं प्रमृज्य निपीधिकां कृत्वा कालमण्डले प्रविशति । उत्तराभिमुखः कायोत्सर्ग करोति । तस्मिंश्राष्टच्छ्वासोत्सरी क०, नमस्कारेणोत्सार्य मूक एव चतुर्विंशतिस्तवं पठति, तथा द्रुमपुष्पिकं, 'धम्मो मंगलपुण्यगंति, श्रामण्यपूर्वकं 'कहं नु कुज्जेत्यादिकमित्यर्थः । एतच्चैकैकस्यां दिशि कति दण्डधार्यपि उत्तराभिमुखसंस्थितस्य वामपार्श्वेऽग्रतो दण्डकं धरति । ऊर्ध्वस्थितः पुनस्तस्य पूर्वादिषु चलतस्तथैव भ्रमति ॥९७१ ।। भासंतमूढसंकिय- इंदियविसए य होइ अमणुष्णे । विदूय छीपरिणय, सगणे वा संकियं तिन्हं ॥ ९७२॥ भाषमाणः - ओष्ठसञ्चारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः, तथा शङ्कितेनाऽपि गर्जितादिना त्रयाणां कालो भज्यते नैकद्वयोः । तच्च स्वगणे[गच्छे] न परगणे ॥ ९७२ ॥ इमां गाथां किञ्चिद्वयाख्यानयति । - Jain Education International मूढो व दिसऽज्झयणे, भासतो वावि गिव्हs ण सुज्झे । अण्णं च दिज्यझणं, संकंतोऽणिविसयं वा ॥ ९७३ ॥ ૧ • कालः मूढेो दिशि अध्ययने वा भवति, बिन्दुरुरिपतति शरीरस्योपधेर्चा, 'अपरिणत' इति कालग्रहणभावोऽपगतोऽन्यचित्तो जातः Istk For Private & Personal Use Only कालग्रहणा धिकारः । ||३८०|| www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy