________________
श्रीमतो
पिनियुक्तिः
कालग्रहणाधिकारः।
उपयुक्तः सन् प्रविशति, पूर्वभणितमेतत्-यतो निगच्छतो यो विधिः, प्रविशतोऽपि स एव विधिः । अनापृच्छय गृहीतस्य व्याघातः, तथा स्खलितस्य-व्याघा०, गुरुवन्दनकाले केनचित्सह जल्पतो व्या०, १मृढो यदि भ०, IN आवर्तान् विपर्यासेन क., शङ्का किम ?-आवर्ता दत्ता न वेति ॥९६९॥ प्रविष्टश्चासौ किं करोतीत्याह ।
णिसीहिया णमोकारे, काउस्सग्गे य पंचमंगलए ।
पुवाउत्ता सव्वे, पट्टवणचउक्कणाणतं ॥९७०॥ प्रविशभिषीधिकां करोति, नमस्कारं च क णमो खमासमणाणं,' प्राप्तश्चर्यापथिकी(का)प्रत्ययमष्टोत्स्वा(च्छवा)सोत्सर्ग क०, नमस्कारं च चिन्तयति पञ्चमङ्गलकमित्यर्थः । पुनश्च संदिशापयित्वा कालग्रहणार्थ निर्गच्छति, आवश्यक्यादयस्तथैव, 'पुं. पूर्वमेव दण्डधारिघोषणानतरं सर्वे गर्जितादौ उपयुक्ता भान्ति, गृहीते काले स्वाध्यायं प्रस्थापयन्ति, 'चउ'० कालचतुष्कस्य [यथा] नानात्वं भवति, तथा वक्ष्यामः ॥९७।। कालं गृहणतोऽयं विधिः ।
थोवावसेसियाए, सञ्झाए ठाइ उत्तराहुत्तो ।
चउवोसगदुमपुफियं-पुव्वग एकेक्कयदिसाए ॥९७१॥ १ मूढो दिश्यध्ययने वा यदि भवति ।
॥३७९॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International