SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीमतो पिनियुक्तिः कालग्रहणाधिकारः। उपयुक्तः सन् प्रविशति, पूर्वभणितमेतत्-यतो निगच्छतो यो विधिः, प्रविशतोऽपि स एव विधिः । अनापृच्छय गृहीतस्य व्याघातः, तथा स्खलितस्य-व्याघा०, गुरुवन्दनकाले केनचित्सह जल्पतो व्या०, १मृढो यदि भ०, IN आवर्तान् विपर्यासेन क., शङ्का किम ?-आवर्ता दत्ता न वेति ॥९६९॥ प्रविष्टश्चासौ किं करोतीत्याह । णिसीहिया णमोकारे, काउस्सग्गे य पंचमंगलए । पुवाउत्ता सव्वे, पट्टवणचउक्कणाणतं ॥९७०॥ प्रविशभिषीधिकां करोति, नमस्कारं च क णमो खमासमणाणं,' प्राप्तश्चर्यापथिकी(का)प्रत्ययमष्टोत्स्वा(च्छवा)सोत्सर्ग क०, नमस्कारं च चिन्तयति पञ्चमङ्गलकमित्यर्थः । पुनश्च संदिशापयित्वा कालग्रहणार्थ निर्गच्छति, आवश्यक्यादयस्तथैव, 'पुं. पूर्वमेव दण्डधारिघोषणानतरं सर्वे गर्जितादौ उपयुक्ता भान्ति, गृहीते काले स्वाध्यायं प्रस्थापयन्ति, 'चउ'० कालचतुष्कस्य [यथा] नानात्वं भवति, तथा वक्ष्यामः ॥९७।। कालं गृहणतोऽयं विधिः । थोवावसेसियाए, सञ्झाए ठाइ उत्तराहुत्तो । चउवोसगदुमपुफियं-पुव्वग एकेक्कयदिसाए ॥९७१॥ १ मूढो दिश्यध्ययने वा यदि भवति । ॥३७९॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy