SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीमती पिनियुक्तिः ॥३७८।। कालग्रहणाधिकारः। कालो साझा य तहा, दोवि समपंति जह समं चेव । तह तं तुलंति कालं, चरिमदिसं वा असाझागं ॥९६७॥ तौ च प्रत्युपेक्षको कालः सन्ध्या च द्वे अपि समकमेव समाप्तिं व्रजतस्तथा कालं तुलयतः । चरिमा-पश्चिमा दिक असन्ध्या-विगतसन्ध्या भ०, यथा कालश्च समाप्यते तथा गृहणन्ति ॥९६७॥ एवंविधेन कालो ग्राह्यः --- पियधम्मो दढधम्मो, संविग्गो चेवऽवज्जभीरू य । खेयण्णो य अभीरू, कालं पडिलेहए साहू ॥९६८॥ खेदज्ञः - गीतार्थः ॥९६८॥ दण्डधारिणि घोषयित्वा निर्गते द्वितीयः कालग्राही कालसंदेश नाथ गुरोः समीपं याति । कथम् आयुत्तपुवभणिए, अणपुच्छा खलियपडियवाघाते । घोसंतमूढसंकिय, इंदियविसएवि अमणुण ॥९६९॥ १ प्रिय इष्टो-xxxx यस्य स मोक्षाभिलाषी, 'अ' • पापभीरुः खेदशो-गीतार्थः अभीम:'- सत्त्वसंपन्नः ।। ॥३७८।। Jain Education.in For Privale & Personal use only प w.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy