________________
श्रीमती पिनियुक्तिः ॥३७८।।
कालग्रहणाधिकारः।
कालो साझा य तहा, दोवि समपंति जह समं चेव ।
तह तं तुलंति कालं, चरिमदिसं वा असाझागं ॥९६७॥ तौ च प्रत्युपेक्षको कालः सन्ध्या च द्वे अपि समकमेव समाप्तिं व्रजतस्तथा कालं तुलयतः । चरिमा-पश्चिमा दिक असन्ध्या-विगतसन्ध्या भ०, यथा कालश्च समाप्यते तथा गृहणन्ति ॥९६७॥ एवंविधेन कालो ग्राह्यः ---
पियधम्मो दढधम्मो, संविग्गो चेवऽवज्जभीरू य ।
खेयण्णो य अभीरू, कालं पडिलेहए साहू ॥९६८॥ खेदज्ञः - गीतार्थः ॥९६८॥ दण्डधारिणि घोषयित्वा निर्गते द्वितीयः कालग्राही कालसंदेश नाथ गुरोः समीपं याति । कथम्
आयुत्तपुवभणिए, अणपुच्छा खलियपडियवाघाते ।
घोसंतमूढसंकिय, इंदियविसएवि अमणुण ॥९६९॥ १ प्रिय इष्टो-xxxx यस्य स मोक्षाभिलाषी, 'अ' • पापभीरुः खेदशो-गीतार्थः अभीम:'- सत्त्वसंपन्नः ।।
॥३७८।।
Jain Education.in
For Privale & Personal use only
प
w.jainelibrary.org