SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ३७७॥ कालग्रहणाविधिः। कालमण्डले गौरुपविष्टो भ०, कदाचित्कालभूमौ संसर्पगा:-पिपीलिकादय उत्तिष्ठेरन् ॥९६४॥ सज्झायमचितंता, कणगं दळूण तो (प्र. पडि)णियत्तंति । वेलाए दप्डधारी, मा बोलं गंडए उवमा ॥९६५॥ स्वाध्यायमकुर्वाणा एकायाः कालवेला निरूपयन्ति । वेलायां प्रविश्य गुरुसमीपे दण्डधारी वक्ति. मा बोलं कुरुत, यथोद्दिष्टो दण्डकः कस्मिंश्चित्कारणे आपन्ने उत्कुरुटिकामारुह्य भणति 'ग्रामे, इदं प्रातः कार्यम्,' एवं दण्ड धार्यपि भणति, यदुत-कालग्रहणवेला वर्तते, ततश्च भवद्भिर्जितादिपयुज्याम् ।।९६५।। आघोसिए बहहिं, सुयंमि सेसेसु णिवटइ दंडो । अह तं वहूहि ण सुर्य, दंडिज्जइ गंडओ ताहे ॥९६६॥ स्पष्टा२ ॥९६६॥ • कुरुत. अल्पशब्दवहितश्च भवितव्यम्, अत्र च दण्डकटान्तो. यथा हि दण्डकः ।। २ संज्ञकप्रतावियगाथाऽनया रीत्या व्याख्याता ।स'०।-एबमाघोधिने बहुभिः श्रुने स्तोर्न श्रुतं ततस्तेषामपरि दण्डो निपतति-सूत्रार्थ करणरनानुज्ञायते, अथ बहुभि शुत [रतोकैः श्रुतं] ततः दण्डधारिण एव दण्डः स्वाध्यायनिरोधः क्रियते, यथा दण्टका घोषामस्तोकैरश्रुते स्तोकानां दण्डः ।।९६६।। ki ॥३७७|| Jan Eden For Private & Personal Use Only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy