SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ काले व्याघाताः। श्रीमती धनियुक्तिः ॥३७६।। आपुच्छण किइकम्म, आवस्सियखलियपडियवाघाओ । इंदिय दिसा य तारा, वासमसज्झाइयं चेव ॥९६२॥ आपृच्छ्य गच्छन्ति दण्डिकां गृहीत्वा ‘मत्थएण बंदामि कालवेलं निरूवेमो' इत्यभगने व्याघातो भवति, वन्दनाऽकरणे व्याघातोऽविनयेन वा वन्दनं कुर्वन्ति । आवश्यक्यकरणे व्याघातः, स्खलनं स्तम्भादा पतनं वा । १ इन्द्रियार्थाऽननुकूले व्या०, दिग्मोहः०, तारिकाः पतन्ति, वर्षणं वा भ०, एभिर्व्याघातैः कालो न ग्राह्यः । अस्वाध्यायकं चेत्स्यात् ॥९६२।। जइ पुण वच्चंताण', छीयं जोइं च तो णियत्तंति । णिव्याघाते दोण्णि उ, अच्छंति दिसा णिरिक्खंता ॥९६३॥ ब्रजतां क्षुनं ज्योतिर्वा-अग्निः उद्योती वा भ०, ततो निवर्तन्ते, निर्व्याघाते द्धावेव दिशं क्षणमात्र निरूपयतः ॥९६३॥ एभिश्च कालभूमौ गतानामुपघातो भवति - गोणादि कालभूमीऍ, होज्ज संसप्पगा व उटे जा । कविहसिय वास विज्जुक-गज्जिए वावि उवघातो ॥९६४॥ ॥३७६।। १ ०२द्रयाणां यदि विषया अननुलाः स्युः ।। Jain Education ! !! For Privale & Personal use only amr.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy