________________
काले व्याघाताः।
श्रीमती धनियुक्तिः ॥३७६।।
आपुच्छण किइकम्म, आवस्सियखलियपडियवाघाओ ।
इंदिय दिसा य तारा, वासमसज्झाइयं चेव ॥९६२॥ आपृच्छ्य गच्छन्ति दण्डिकां गृहीत्वा ‘मत्थएण बंदामि कालवेलं निरूवेमो' इत्यभगने व्याघातो भवति, वन्दनाऽकरणे व्याघातोऽविनयेन वा वन्दनं कुर्वन्ति । आवश्यक्यकरणे व्याघातः, स्खलनं स्तम्भादा पतनं वा । १ इन्द्रियार्थाऽननुकूले व्या०, दिग्मोहः०, तारिकाः पतन्ति, वर्षणं वा भ०, एभिर्व्याघातैः कालो न ग्राह्यः । अस्वाध्यायकं चेत्स्यात् ॥९६२।।
जइ पुण वच्चंताण', छीयं जोइं च तो णियत्तंति ।
णिव्याघाते दोण्णि उ, अच्छंति दिसा णिरिक्खंता ॥९६३॥ ब्रजतां क्षुनं ज्योतिर्वा-अग्निः उद्योती वा भ०, ततो निवर्तन्ते, निर्व्याघाते द्धावेव दिशं क्षणमात्र निरूपयतः ॥९६३॥ एभिश्च कालभूमौ गतानामुपघातो भवति -
गोणादि कालभूमीऍ, होज्ज संसप्पगा व उटे जा । कविहसिय वास विज्जुक-गज्जिए वावि उवघातो ॥९६४॥
॥३७६।।
१ ०२द्रयाणां यदि विषया अननुलाः स्युः ।।
Jain Education !
!!
For Privale & Personal use only
amr.jainelibrary.org