________________
श्रीमती ओधनियुक्तिः ॥३७५॥
कालवेला निरुपणविधिः ।
स्तुतित्रयं मङ्गलार्थ पठित्वा कालस्य प्रत्युप्रेक्षणार्थ निर्गच्छन्ति ॥९५९॥ तत्र कालवेलानिरूपणेऽयं विधिः
दुविहो य होइ कालो, वाघातिम एयरो य णायब्बो ।
वाधाओ घंघसालाएँ, घट्टणं सड्ढकहणं वा ॥९६०॥ द्विधा कालो व्याघातेतरभेदात् , व्याघातः-घधशालायामनाथमण्डपेऽन्योन्य' घटना वैदेशिकैः स्तम्भर्वा भवति, श्राद्धधर्मकथया व्याघातो भवति ॥९६०॥
वाघाते तइयो सि, दिज्जइ तस्सेव ते णिवेयंति ।
णिव्वाघाते दुण्णिउ, पुच्छंती काल घेच्छामो ॥९६१॥ एवं घशालायां व्याघाते तृतीय उपाध्यायो दीयते, निर्व्याघाते द्वौ दण्डभृत्कालग्राहिणौ निर्यातः, पुनश्च तौ पृच्छतः कालं गृहणीवः? ॥९६१।। एतैर्व्याघातैहन्यते काल:१ घधशा गयां मण्डपे दीघे घटना परस्परेण चैदेशिकैर्वा स्तम्भैर्वा सह निर्गच्छतः प्रविशतो वा तादृशो व्याघातकालस्तथा श्राद्धकादीनां यत्राचार्यों धर्मकथां करोति, सोऽपि व्याघातकालः, न तत्र कालग्रहणं भवति ॥९६०i ki
॥३७५
Sain Education International
For Private & Personal use only
www.jainelibrary.org