SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनियुक्तिः ॥३७५॥ कालवेला निरुपणविधिः । स्तुतित्रयं मङ्गलार्थ पठित्वा कालस्य प्रत्युप्रेक्षणार्थ निर्गच्छन्ति ॥९५९॥ तत्र कालवेलानिरूपणेऽयं विधिः दुविहो य होइ कालो, वाघातिम एयरो य णायब्बो । वाधाओ घंघसालाएँ, घट्टणं सड्ढकहणं वा ॥९६०॥ द्विधा कालो व्याघातेतरभेदात् , व्याघातः-घधशालायामनाथमण्डपेऽन्योन्य' घटना वैदेशिकैः स्तम्भर्वा भवति, श्राद्धधर्मकथया व्याघातो भवति ॥९६०॥ वाघाते तइयो सि, दिज्जइ तस्सेव ते णिवेयंति । णिव्वाघाते दुण्णिउ, पुच्छंती काल घेच्छामो ॥९६१॥ एवं घशालायां व्याघाते तृतीय उपाध्यायो दीयते, निर्व्याघाते द्वौ दण्डभृत्कालग्राहिणौ निर्यातः, पुनश्च तौ पृच्छतः कालं गृहणीवः? ॥९६१।। एतैर्व्याघातैहन्यते काल:१ घधशा गयां मण्डपे दीघे घटना परस्परेण चैदेशिकैर्वा स्तम्भैर्वा सह निर्गच्छतः प्रविशतो वा तादृशो व्याघातकालस्तथा श्राद्धकादीनां यत्राचार्यों धर्मकथां करोति, सोऽपि व्याघातकालः, न तत्र कालग्रहणं भवति ॥९६०i ki ॥३७५ Sain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy